SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ तेऽपि च / राज्ये पञ्चदश // 13 // स्तभिः स्नानचचीनपच्या दिवाश्रयाः // 51 // *काणामपि सुखं नरकेप्वभवत्क्षणम् // 46 // सह प्रपन्नानशनं सहस्रं यतीनामपि / प्रभोरेवास्पदं नित्यं सुसेवकवदाश्रयत् // 47 // सार्द्धाः सप्ताब्दसहस्राः यौवराज्ये व्रतेऽपि च / राज्ये पञ्चदश त्रिंशदित्यायुः सुव्रतार्हतः // 48 // चतुःपञ्चाशतो वर्षलक्षाणामत्यये It श्री मुनिसु. Esभवत् / श्रीमल्लिनाथनिर्वाणानिर्वाणं सुव्रतप्रभोः // 49 // विधाय वस्तुभिः स्नानचर्चानेपथ्यमद्भूतः / शक्रः क्रन्दद् न्यधत्ताऽथ व्रतजिन| शिविकायां प्रभोर्वपुः // 50 // कृतस्नानादिकर्माणि वपूंषि व्रतिनां पुनः / अन्ये निवेशयामासुः शिविकासु दिवाश्रयाः॥५१॥ शक्र- निर्वाणम् श्चितान्तिकं निन्ये स्वामिनः शिविकां ततः / व्रतिनां शिविकाश्चान्ये देवाः शोकाकुलाः पुनः // 52 // सहैणनाभिकपूरैश्चन्दनागुरु| दारुभिः / मधुसर्पिघटक्षेपोच्छलज्ज्वालाकुलाकुलैः // 53|| जिनस्य व्रतिनां चांगान्यथ संचस्करुः सुराः / वन्हिवायुकुमाराख्याः शक्रस्या| देशतः क्षणात् // 54 // युग्मम् / / धातुष्वन्येषु दग्धेषु विनास्थीनि जिनेशितुः / चितां व्यध्यापयन्मेघामराः क्षीरोदवारिभिः / 55 / | प्रभोरुपरिमां दंष्ट्रां दक्षिणां जगृहे स्वयम् / शक्रः कल्याणजननी वामां त्विशाननायकः / / 56 / / उभे दंष्ट्रेऽधः चमरो बलिरप्याददे कमात् / परे जगृहिरे भद्रोदन्तान् दन्तांस्तु वासवाः // 57 / / विभज्य शेषाण्यस्थीनि सर्वे दिविषदो मुदा / भक्त्या स्त्रीचक्रिरे माः पुनर्भस्माद्यशेषतः // 58 // रत्नैः प्रभोश्चितास्थाने स्तूपं निर्ममिरेऽमराः / सम्मेतभूभृतो मौलौ प्रकटं मुकुटं यथा // 59 // विभोभुक्तिशिलापट्टे चोल्लिलेख सुरेश्वरः / प्रशस्तिमिव बज्रण लक्षणोघं च नाम च // 60 // कृत्वा कृत्यानि साणि गीर्वाणपतयस्ततः / गत्वा नन्दीश्वरे कृत्वाऽष्टाह्निका स्वास्पदं ययुः // 61 // मध्येसुधर्म स्तम्भेषु माणवाख्येष्वपूजयन् / वृत्तवज्रसमुद्नेषु दंष्ट्रा-3 |स्ता न्यस्य वासवाः // 62 // दुरितशिखरिपक्षोच्छेदवनप्रहारम् , सकलकुशललक्ष्मीनाटिकासूत्रधारः / अमरशिवपुरश्रीसंगरंगैकमित्रं ||131 // जयतु कमठकेतोरर्हतः सचरित्रम् // 63 // इति श्रीमुनिसुव्रतचरित्रं समाप्तम् // ग्रं० 475 //
SR No.600399
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 01
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1942
Total Pages306
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy