SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ // 207 // कनकवतीजन्मनी श्रीदकृता कनकवृष्टिः | हरिश्चन्द्रोऽभवन्नृपः॥६॥ यस्य शौर्यांबुधौ खत्तरवारितरंगिते / विरुद्धैः पार्थिवैश्चित्रं निर्नामनिरमज्यत // 7 // श्रियांगे वदने ब्राह्मचा रुद्धे शौर्यश्रिया हृदि / यस्य कीर्तिर्ययौ कांता दिक्षु चित्रमऽमानिनी / / 8 / / शंके श्रियं यस्य पाणिपद्मनिच्छद्मवासिनीम् / ज्ञात्वा | खगश्छलात्कृष्णः सतृष्णस्तदसेवत // 9 // द्वेधापि यस पाड्गुण्यनैपुण्यं पुण्यकर्मणः। तदभृद्येन दध्वंसे बहिरन्तविपद्गणः // 10 // तस्य लक्ष्मीवतीत्यासीदेवी दासी व्यधत्त या / लक्ष्मी पद्भ्यामधाकृत्य पन तत्सम हेलया॥११॥ महत्यप्यवरोधे या निजभर्तृमनोहरत / स्वगुणनिर्मलैः शैलमध्यं सिंधुझररिव / / 12 / / चंद्रिकामिन्दुलेखेव मणि रोहणभूरिख / कल्पवल्लीं स्वर्गिभवन्मंजरी चतय|ष्टिचत // 13 // लक्ष्मी नीतिरिव ख्याति विनीतिरिव निर्मला / कवितां वैदुपीवाथ साऽमूत तनयां सती // 14 // युग्मम / / अरिष्टभ| वनस्यापि साऽतनोन्मंगलात्मताम् / मांगल्यदीपिकेवांतर्ध्वान्तशान्तिकरी द्युता // 15 / / मूर्तिमत्येव भारत्या सर्वलक्षणपूर्णया / शता नंदोऽभवजातमात्रयापि तया पिता // 16 // तत्प्राग्भवपतिः श्रीदः वहाच!त्य तत्क्षणम् / व्यधत्त कनकवृष्टिं सत्याकृतिमिवात्मनः * // 17 // तथाऽथ मुदितस्तातः स्वर्णाद्रिक्ष्मामिवात्मजाम् / चके कनकवत्याख्या गुणमाणिक्यभूषणम् // 18 // पद्मिनीनामिवांकेषु || धात्रीणां संचरंत्यसौ / क्रमेण राजहंसीव पादन्यासक्षमाऽभवत् // 19 // सा सुधामधुरैः स्वर्णघघरीणां झणत्कृतैः। अव्यक्तैश्च वचोभिः स्वैः कस्याहापीन्न मानसम् // 20 // तां धान्योऽनर्तयन् वऋतिमिलावादनैर्मुहुः। गीतैश्च मधुरैः शस्तहस्तताललयानुगैः॥२१॥ सा कन्दुकै रत्नमयैः कृत्रिमैः पुत्रकैरपि / रेमे सखीवृता लोलकुण्डला बद्धकुन्तला // 22 // सा त्यक्तमौग्ध्या वैदग्ध्याऽऽरोपणाय शुभे ऽहनि / कलाचार्यस्यापि पित्रा प्रज्ञयाऽन्येव भारती॥२३।। योगिनीवच्चतुःपष्टिस्त्रीकलास्तत्र साक्षिणि / आविश्चक्रुः स्वतस्तस्यामुजयिन्यामिवोज्वलाः॥२४॥ किं बहूक्तैः कलासृष्टौ नवत्रामथा इवाग्रतः / तस्या द्वासप्ततिकलाभ्यासेऽयुः शिष्यतां न के ? // 25 // // 207 //
SR No.600399
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 01
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1942
Total Pages306
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy