SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ जिनचरित्रम् मङ्गलाचरणम् श्रीअमम- | (घातक)रः स श्रीवीरजिनः श्रिये / यत्सिंहनादः प्रत्यूहव्यूहभिद् वल्गु वल्गति // 6 // श्रीसद्म पद्मनाभस्य पादपद्मद्वयं स्तुमः। यद्या वन्नीयते चित्रमिन्द्रैमूर्द्धावतंसताम् // 7 // द्वादशेति द्वादशार्कतेजास्तेजांसि वः सदा। तन्यादन्यातिशायीति सममोप्यममो जिनः | // 8 // मुनीन्द्रवन्दनानत्याप्यर्जितात्युन्नतश्रिये / ए(प्यते च) तीर्थकृते श्रीमदममस्वामिने नमः / / 9 // जयति नवकेतकोदरदलावदात॥२॥ द्युतिगिरां देवी / कविहृदयवाधिसंवासलग्नघनफेनपटलेव // 10 // श्रीजिनालंकृतः शश्वत्सारसारस्वतप्रसः / जीयागिरीन्द्ररक्षोभ्योऽनवः सिद्धान्तवारिधिः // 11 // श्रीगुरुभ्यो नमस्तेभ्यो येभ्यो विद्याश्चतुर्दश अमंदरागै(मनुजै)राप्यन्ते रत्नवत्सदा // 12 // स्तौमि श्रीगौत मादीस्तानेकादश महाकवीन् / यैरपूरि द्वादशांगैः समस्या त्रिपदी गुरोः॥१३॥ शय्यंभवोऽस्तु वो भूत्यै चक्रे सर्वांगमूर्तिभृत् / * येनाऽऽदुःप्रसभाचार्यकालिकं दशकालिकम् // 14 // श्रीभद्रबाहुर्वः प्रीत्य, सरिः शौरिरेवास्तु सः। यस्माद्दशानां जन्माऽसीनियु क्तीनामृ(क्थवाचाम् ) // 15 // वाक्यविशेषातिशयैर्विश्वसन्देहहारिभिः / जिनमुद्रं जिनभद्रं किं ? क्षमाश्रमण स्तुवे // 16 // उमास्वातेर्वाचकस्य वाचः कस्य न चेतसि। ध्वनन्त्यद्यापि घंटावत्तारटंकारसुन्दराः॥१७॥ उदितोऽर्हन्मतव्योम्नि सिद्धसेनदिवाकरः / चित्रं गोभिः क्षितौ जहे कविराजबुधमभाः॥१८॥ स्तौमि श्रीहरिभद्रं(मुरिम)हद्गीमहत्तरा / चतुर्दशप्रकरणशत्याऽगोप्यत मातृवत् / / 19 / / व्योम्नश्च भद्रकीर्तेश्च खत्तारागणस्य कः। बहुधाऽऽमराजमित्राराद्धस्याऽचैतु वैभवम् // 20 // अद्याप्युपमितिग्रन्थच्छ| लाद्यजयडिण्डिमः / विश्वे ध्वनत्यसौ जीयात्सिद्धर्षिः कविकुंजरः // 21 // पालित्तसूरिः स श्रीमानपूर्वः श्रुतसागरः। यस्मात्त| रंगलोलाख्यं कथाश्रोतो विनिर्ययौ // 22 // मानतुंगदेवभद्रसूरी स्तुत्ये मरालवत् / ऊपतुर्मानसे यौ श्रीशातवाहनभोजयोः // 23 / / गुरुर्गुर्जरराजस्य चातुर्विद्यैकसृष्टिकृत् / त्रिषष्टिनरसद्वृत्तकविर्वाचां न गोचरः // 24 // गोभिर्दर्शनशुद्धिं यो कपायस्वादुभिर्व्यधात् / // 2 //
SR No.600399
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 01
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1942
Total Pages306
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy