SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ // 15 // च पुराकृतौ // 51 // त्रिभिवि०॥ माणिभद्रपुमांश्चैकस्तत्रोच्छन्ने तमाश्रितः। उपलक्ष्याऽवदत्स्वामिन् माणिभद्रात्मजोह्ययम् // 52 // समुद्रदत्तः श्रुत्वेति बाष्पाविलविलोचनः / सारं सारं माणिभद्रं विषसाद जगाद च // 53 // बाल्यान्मित्रमभून्माणिभद्रोऽस्माकमकृत्रिमम् / हा कथं ? स कथाशेषः सहसा सत्कुलोऽप्यभूत् // 54 / / अयं च शिशुरात्मानं स्वगुणैरपि रोचयन् / सुतस्तस्येत्यपर्याप्तबहु|मानास्पदं मम ॥५५||अथाऽऽनाय्य निजोत्सङ्गे निवेश्य परिरभ्य च / पांसुरं नपयन्नुष्णैरश्रुभिस्तमभाषत // 56 // त्वत्समच्छादित वत्स ! विष्वक् मारिभयाजनैः / मन्मित्रकुलतन्तुस्वं जीवन विदितो हहा // 57 // सुतः सागरदत्तो मे योऽस्ति पुत्री विषा च या। तत्तुल्यस्त्वमपीत्येनमादाय स्वगृहं ययौ // 58 // प्रियां गृहजनं चोचे गौरव्योऽयं शिशुर्मम / उशीरकशिपुप्रायैः सीदन् रक्ष्यस्तदात्मवत् // 59 / / तथेत्युक्त्वा जनेनोपचर्यमाणोऽवृधत्सुखम् / बालस्वभावसुलभं ववृधे चास्य चापलम् // 60 // तेनोपतापितः श्रेष्ठिजनोऽन्योन्यममन्त्रयत् / दुर्दान्तः परकीयोऽस्मान् कथमुच्चाटयत्ययम् ? // 61 // प्रातिवेश्मिकतूर्य हि कुर्यादुजागरं वृथा / मुश्चामस्तदमुं बद्ध्वा काप्यत्रौपयिकं ह्यदः // 62 / / इति निश्चित्य दाम्ना तमुपांशुपशुपाटके / नीत्वा बबन्धोपाध्याय इव छात्रमयं शठम् // 63 // त्रिभिवि० // स क्वेति श्रेष्ठिना पृष्टः क्रीडतीत्यादिकं वदन् / कदाचिद्दर्शयंश्चायं ररक्ष क्षणमात्मनः // 64 // दाम्ना तुन्दे निबद्धत्वानाम्ना दामन्दकस्ततः। प्रोच्यते स्म जनरेष शिशुर्दामोदरादिवत् // 65 // ग्राहितो विनयं वालग्राहेणैव शनैः शनैः / संदानेन प्रशान्तोऽभूत् क्रमाद्दानो व्यमुच्यत // 66 // सम्पादयन् प्रेषणानि सहजं बिभ्रदार्जवम् / श्रेष्ठिनः श्रेष्टिगृह्याणां चायमाप्ततमोऽभवत् // 67 // अन्यदा भैक्षमन्वेष्टुं प्रविष्टः श्रेष्ठिसद्मनि / मुनिसंघाटकोऽद्राक्षीदमुं दामन्दकं पुरः // 68 / / अवधिज्ञानिना सम्यग्दिगालोकपुरःसरम् / / मन्दं मन्दमथ ज्येष्ठसाधुनाऽभिदधे लघुः // 69 // योऽयमुच्छन्नवंशोऽस्ति दारकः परपोषितः। स एव सदनस्याऽस्य क्रमात्स्वामी // 15 //
SR No.600399
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 01
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1942
Total Pages306
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy