________________ श्रीअमम // 16 // भविष्यति // 70 // भित्तेः परःस्थितो जालद्वारेणाकर्ण्य तद्वचः। श्रेष्ठी मेघमरुत्स्पृष्टादर्शवद् ध्यामलोऽभवत् // 71 // अचिन्तयदहो जिनकेयमकाण्डकुलिशाहतिः। प्रेष्यो भावी गृहस्वामी जीवद्भिः श्रूयते च किम् ? // 72 // अमीपां वीतरागाणां ज्ञानिनां सत्यवादिनाम् / | चरित्रम् मुनीनां नान्यथा वाचो हाहतोऽस्मि हतोऽसि तत् / / 73 // अपि जीवति मय्येवं कथंकारमिदं भवेत् / करोति यदिवा दैवं प्रतिकूलं न अवधिज्ञानिकिं ? नृणाम् / / 74 // लक्ष्मीः सागरदत्ताख्ये दीर्घायुषि सुते मम / पत्यौ सत्यप्युपपतिमिवनं किं श्रयिष्यति ? // 75 / / अपाययमहि मुनिवचनम् क्षीरमसिञ्च विषपादपम् / अवीवृद्धमहं शत्रु यदमुं पर्यपोषयम् / / 76 / / यदिवा हंस एवाऽस्मि स्त्रीवर्दैन्यं ममाऽपि किम् ? / कियद्वेद तुलयतस्त्रलोकी तूलवद्धिया / / 77 // तदेष पोष्यच्छन्नारिनोंपेक्ष्यो वधमहति / गुप्तः कार्यों वधो लोके परिवादोऽन्यथा महान् // 78 // शौनिक यमदासाख्यमथाहूय रहोऽभ्यधात् / अरे कुरुष्व मत्कार्यमेकमाकारितोऽस्यतः // 79 / / अपदिश्योद्ग्राहणिकां प्रहिणोमि गृहे तव / यमेष्यदिनमध्यान्हे स वध्यो रहसि त्वया // 80 // छित्त्वा तस्याङ्गुलीमेकामानयेदृष्टया यया। रे पुलाकिकयेवान्नं सिद्धं प्रत्येमि तद्वधम् / / 8 / / त्वां कृतार्थ करिष्यामि द्रविणैः पारितोषिकैः विश्रम्भस्थानमस्ति नः शौनिकेदं च गोपयेः / / 82 / / अनुमत्य गते तस्मिन् कृच्छ्रान्निन्ये दिनं स तत् / दामन्दकं पुरस्कुर्वन् सव्याजप्रतिपत्तिभिः // 83 // द्वितीयदिनमध्यान्हे प्रजिघायातिनिघृणः / शौनिकं निकपा श्रेष्ठी तमुराहणिकामिपात् / / 84 // यदाऽऽज्ञापयसीत्युक्त्वा निःशंकः प्राप तद्गृहम् / शिशुक्रीडाहन्यमानपांशुक्लसपशुव्रजम् // 85 // युवराज श्मशानस्याऽनुज यमपुरस्य च / नरकस्य प्रतिच्छन्दं मृत्योर्मूर्तिपरिग्रहम् / / 86 / / शूनासीमन्तसिन्दूरसदृक्कलीलधोरणि / हिंसाट्टहाससंकाशकीकशावकराकुलम् / / 87 // त्रिभिवि०॥ सद्यः शाणानिशाताग्रकृपाणीपाणिना पुरः। स प्रेक्षि // 16 // | यमदासेन चक्रे चेतसि चेत्यथ // 88 // अहोगतिरहो कान्तिरहो रम्येयमाकृतिः। करिष्ये कथमस्याऽन्तं रुद्रोरपितिरिव / / 89 // आस्ते *