________________ पेणम् श्रीअमम दृढप्रेम्लपण्यस्त्रीललितांगयोः। प्रेमाऽवृधच्चतुरिकागंगयोरऽप्यनर्गलः // 34 // हृत्वा बहुमिषैर्वित्त वेश्यापि श्रेष्ठिनो बहु / नन्दानन्द- जिन सुनन्दाख्यानऽस्त त्रीन् सुतान् क्रमात् // 35 // अथ श्रेष्ठीप्सिते लाभे जाते तां पुत्रिणीं सह / आदायागाद् गजपुरं प्रवेशे प्रौच्य- चरित्रम् // 36 // ताऽनया // 36 // नाथ ! विज्ञाय मां वेश्यां त्वत्कुटुम्बजनो ध्रुवम् / तुभ्यं रुष्येत्ततो मुश्च सपुत्रामन्यवेश्मनि // 37 // युक्त्या कयाऽपि पानिगेपश्चात्त्वं स्वगृहं मां नयेः प्रिय ! प्राहुर्वेश्यापतिवं हि लाञ्छनं कुलजन्मनाम् // 38 // श्रेष्ठिन्यथ तथाकृत्वा स्वगृहं मंगलैर्गते / दम्भ तायाः वेश्या ययौ तात-गृहं पुत्रत्रयान्विता / / 39 // सह कर्पाससूत्रेण पुत्रैश्चाशु सुरंगया। गत्वा लीलावती कूपे तस्थौ नियूंढसङ्गरा लीलावत्याः सर्वसम॥४०॥ भूपति ललितांगोऽपि प्रेक्ष्य पौरैः समन्वितः। गृहमेत्य त्यक्तकृत्यः कूपान्तिकमुपेत्य च // 41 // ऊचे गृहजनं नूनं मृता सा चन्दनात्मजा / गृह्णाति कोऽपि कूपान्तःस्थितः किं कोद्रवान्न वा ? // 42 // गृह्णातीति तदुक्तेऽन्तर्मञ्चिकां स न्यधापयत् / न्यधाद् बालबुधाऽप्यस्यां सूत्रं कर्पासभारजम् // 43 // सव्वैर्विसिष्मिये कत्तिनिः सामग्र्याऽनया कथं? / द्विर्मश्चिकायां क्षिप्तायां नन्दं सा * निदधे सुतम् // 44 // श्रेष्ठ्यप्यालिङ्गितस्तेन तात तातेति जल्पता / वितर्कविस्मयमयः सपौरोऽपि तदाऽऽजनि // 45 // कृते त्रिर्मञ्चि-156 | काक्षेपे त्वानन्दो निरगात्सुतः / आरुक्षत् जनकाक्षं च दृष्टो लोकैः सकौतुकैः // 46 // तुर्ये वारे सुनन्देन सह मञ्च्या सुतेन सा / कूपात्पातालकन्येव निःससार सुलोचना // 47 // तां वीक्ष्य ललितः प्रोचे प्रिये ! त्रैलोक्यसुन्दरि ! / वं सपुत्रत्रयात्रागाः कथं ? कथय मेऽद्भुतम् // 48 // सा प्रोचे नाथ लीलावत्यस्मि वल्लभा ततः। मामालपसि किं नामान्तरेण स्वजनाग्रतः॥४९॥ त्वयाऽहं चन्दनसुता व्यूढा क्षिप्ता च कूपके / इत्थं कृत्वा तवादेशं प्रतिज्ञां निरवाहयम् // 50 // विषादविस्मयब्रीडाहर्षेः श्रेठ्यऽप्यथाकुलः / क्षमयित्वा व्यधादेतां सर्चस्वस्वामिनी गृहे // 51 // समर्प्य तस्यै प्रेयस्यै देहं गेहं धनं