________________ श्रीअमम जिन | चरित्रम् रोहिण्याः // 282 // सर्वोत्कृष्टता नृपः / बलादपि स्वपट्टेभस्यारोप्याग्रासने मुदा // 15 // वसुदेवं खयं पश्चादासने स्थित्वा प्रस्थितः / ध्रियमाणसितच्छत्रो वीज्यमानः प्रकीर्णकैः॥१६॥ भूमिष्ठया क्षोणिभृतां खेचराणां नभस्थया / अन्वीयमानो वाहिन्या स्तूयमानश्च बन्दिभिः॥१७॥ उत्तोरणमुत्पताकमुल्लसन्मंगलावलि / आलोकसंभ्रमोभ्रान्तपौरस्त्रीरुद्धचखरम् // 18 // प्रविश्य शौर्यनगरं वारस्त्रीक्लप्तमंगलः / गत्वा सौधेब्रवीद् वन्धुं कुर्वे किं ? ते प्रियं वद // 19 // पं० कु०॥ वसुदेवोऽवददेव ! त्वत्पदोपासनं विना / नान्यत्प्रियं मे कुरु तत्तदेव प्रीतिरीति कृत् // 20 // एवमस्त्विति भूपेनादिष्टोगाद् धाम्न्यसौ निजे / व्यसृजच्च यथौचित्यं सत्कृत्य खेचरेश्वरान् // 21 // तदन्तःपुरनारीणां * सौधैर्भूपेन कारितैः। द्वितीयमभवत् शौर्यपुरं संख्यातिगैर्वरैः // 22 // खर्गे शक्र इवाप्सरोमिरभितः संसेव्यमानः क्षिती, चक्रीवा| प्रतिरूपरूपसुभगैः स्त्रीणां सहस्त्रैर्वृतः / दुन्दुस्तत्र पुरे स्थितः सह ललद्विधाधरीक्ष्माचरीनारीणां निकरैः सुखान्यनुभवन् कालं बहुं नीतवान् // 23 // हरिवंशावसुदेवहिण्डेश्चोदधृत्य किञ्चन / हिण्डिः श्रीवसुदेवस्य कृतेत्थं स्तात्सतां मुदे // 24 // वसुदेव| हिण्डिः समाप्ता॥ इतः सुचरित्रं भ्रात्रोः कथानायकयोस्तयोः / प्रस्तुतं वर्ण्यते व्यक्तचतुर्वर्गफलोदयम् / / 25 / / इन्दोस्तारागण इव दुन्दोरन्तःपु| रीगणे / निसर्गसुन्दरेऽप्यापाऽऽधिक्यं रूपेण रोहिणी // 26 // जग्राह शौरिः सर्वासां मनः प्राक्तपसो व्ययात् / चित्रं तदव्ययात्तस्य रोहिणी हेलयाऽऽददे // 27 // महाशुकाच्च्युतो राजललितस्य महामुनेः / स्वर्गादवातरजीवो रोहिण्या उदरे क्रमात् / / 28 // सा मुखे विशतः स्वमे हलभृजन्मसूचकान् / हस्तिसिंहेन्दुपाथोधीन निशाशेषे व्यलोकयत् // 29 // सम्पूर्ण समयेऽसूत रोहिणी रोहिणीशवत् / * पुत्रं देहप्रभापूरैश्चलितध्वान्तडम्बरम् // 30 // जरासन्धादयो दिव्योपदानैर्नृपतेः पितुः। दानैस्तैश्चार्थिनामिष्टैः सूनोर्जन्मोत्सवं व्यधुः | सर्ग-६ // 28 //