________________ कुम्भशोभा समुद्वहन् // 63 // यत्र पात्रमिव व्योम ज्वलद्दीप इवोपरि / घनाञ्जनेच्छया विश्वश्रिया न्यस्तं विराजते // 34 // युग्मम् | मेधीवत्तत्र संबद्धं ज्योतिश्चक्रं द्विपतिगम् / अश्रान्तकालकृषिकप्रेरितं परितोऽभ्रमत् // 65 // इन्द्वोर्द्धवलयोरन्वक् यस्मिन् खल इवौ|क्षकम् / व्यनक्ति सुखदुःखानि नृणां कणतुषानिव // 66 // युग्मम् // मानदण्डैवर्षधरैर्नदीभिरपि रज्जुभिः। विभज्य क्ष्मा पितेवादाद्वर्षाणां योऽङ्गजन्मनाम् // 67 // निमृज्यमानः स्वकरैर्द्वन्द्वाभ्यां पुष्पदन्तयोः / आदर्श इव यो मर्त्यलोकलक्ष्म्या विभाव्यते // 68 // | देवाद्रिदक्षिणेनास्ते तत्र क्षेत्रं च भारतम् / पुण्यशस्यं भवेद् नृणां यस्मिन् सिक्ते धनागमैः // 69 / / गदाबद्दधतः सिन्धुं गंगौचं नन्दकं यथा / सनातनस्य यत्पार्श्वे हिमाद्रि ति शावत् // 70 // यस्मिन् ऋषभकूटाद्रिदधात्यद्यापि चक्रिणाम् ! / न्यस्ता हस्तैनिजैमुक्तावलीवन्नामपद्धतीः // 71 // रूप्याश्मरश्मिभस्मश्रीगङ्गासिन्धुश्रितोऽस्ति च / गिरीशो यत्र वैताढ्यः सगुहो निर्जरैजेटी / 72 // बहिर्विशुद्धिभाजापि तेनोचैःकुटशालिना / अकारि भरतक्षेत्रं द्विधा धिक्कठिनात्मनः // 73 // तदेव गंगासिन्धुभ्यां निम्नगाभ्यां व्यभज्यत / पोढा दाक्षिण्यभृत् को वा वामाभिः खंड्यते नहि // 74 // तत्रैक दाक्षिणात्यार्द्धमध्यम खण्डमुत्तमम् / पट्सु खण्डेषु जैनेन्द्र शासनं दर्शनेष्विव // 75 / / आदेशः सम्पदा प्रत्यादेशस्तत्राखिलापदाम् / स्वर्गकदेशो देशोऽस्ति सुराष्ट्रेत्यतिविस्तृतः // 76 // यातायातकृतः संघस्थानघस्य प्रसृत्वरी / चत्वरी यत्र तीर्थेशवर्णा कर्णामृतं सताम् // 77 // न चतुर्विंशतिजिनविहारोत्त्रासितध्रुवम् / यत्र प्रविश्यतेऽद्यापि दुर्भिक्षडमरेतिभिः // 78 // यत्राद्याप्युत्सवकोटिः पूणिमादिवसोद्भवः / वक्ति मुक्ति परः कोटिमुनीनां विमलाचले | // 79 // पुण्डरीकमिव स्मारं सारमद्यापि रोदिति / निर्झराश्रुभिरश्रान्तं यत्र शत्रुञ्जयो गिरिः // 80 // यत्राद्भुतस्य तीर्थस्य प्रत्यहं प्रत्यगणवः / पुण्यार्थीवोजयन्ताद्रेः पादान् क्षालयति स्वयम् / / 81 / / नेमेर्यत्रोजयन्ताद्रेः कानने किन्नरीजनैः / शृङ्गारशान्तकरुणैश्च // 5 //