SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ श्रीअमम जिनचरित्रम् नलकण्ठे // 228 // क्षिप्ता वरमाला, कृष्णराज्ञो विरोधः |स्तेऽयमरोचकिनि ! रोचते // 5 / / भरतस्य कुले मानवर्द्धनः कीर्तिवर्धनः / भूपतिः श्रीकृतोत्कर्षः किं ? कर्षत्येष ते मनः // 6 // परागितेषु भूपतैईग्जलैः क्षालितेषु च / दर्पणेष्विव विद्वेषिस्त्रीकपोलेषु कौतुकम् // 7 // यत्कीर्तिकांता स्वां कान्तिमश्रान्तमवलोकते / पुष्पायुधात्मजस्तेऽयं रुच्यः किं ? मुकुटेश्वरः // 8 // युग्मम् // यस्मात्समुन्नतान्मेघादिव प्रसृतयाऽभितः। बाहिन्या भूभृतः कस्य | नैवाक्रान्तस्य मध्यतः // 9 // निर्जगाम स्वयं शौर्यदर्पः सर्प इवोद्भटः। स एष निषधः श्रीमान् कौशलाधीश्वरः पुरः॥१०॥ युग्मम् // अस्यैव श्रीयुगाहवंशवृद्धिपयोमुचः / नलनामाऽनलस्पर्धिधामा रामास्तुतः सुतः॥११॥ वल्गन्तं वल्गुनिःशेषायुधयोग्यासु वीक्ष्य यम् / पुनर्जातस्मरभ्रांत्या साशंकः शंकरोऽप्यभूत् // 12 // यथाकामीनदानास्तप्रसरो यत्करोऽर्थिषु / अशेषानभिधाशेषांश्चके कल्पद्रुमादिकान् // 13 / / द्विषद्दावानलः स्वर्गाप्सरोगीतभुजाबलः। सोऽयं प्रीति प्रदत्ते ते बंधुर्यद्वाऽस्य कुबरः॥१४॥ त्रिभिर्वि०॥ मुक्त्वाऽन्यान् भूभृतः पुण्यलावण्याब्धौ नले ततः / न्यलीयत रसोद्दामा भैम्या दृष्टिस्तरंगिणी // 15 // स्मितज्योत्स्नाचंदनेन विलिप्तस्य नलस्य सा / कंठेऽभीष्टसुरस्येव बाला मालां न्यधान्मुदा // 16 // अहो साधु वृतं साधु वृतमित्यंबरेऽस्फुरत् / सुरखेचरवार भैम्या | वृते पुण्यार्गले नले // 17 // कृष्ट्वा जांगुलिकः सर्पमिव खड्गं भयंकरम् / कृष्णराजः कुमारोऽथाचिक्षेप नलमुच्चवाक् // 18 // रे कुविंदु | सुतापाणिग्रहणेऽधिकृतो नलः / नतु श्रीभीमराजस्य सुतायाः पुण्यजन्मनः // 19 // तत्कदाशामिमां मुंच सहे नानौचितीमहम् / | भ्रान्ता चेत्कन्यका स्त्रीत्वादुपेक्ष्या तदुधैः किमु ? // 20 // निःसारमध्य तद्याहि मा वृथा परफुत्कृतैः / स्वं विगोपय मां कृष्णराज जाना|सि रे न किम् ? // 21 // नलोऽपि समयः प्रोचे चित्रं विस्मयकृद्वचः। रे सत्यं कृष्णराजोऽसि त्वं नाम्ना कर्मणाऽपि च // 22 // भीमपुत्र्या वृतो न त्वमितीर्थ्यारोपवहिना / दह्यमानःमनःकाष्ठक्षारं त्वं विकिरसि किम् ? // 23 // रे कुविंदुसुतापाणिग्रहणेऽधिकृतं नलम् / // 22
SR No.600399
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 01
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1942
Total Pages306
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy