________________ // 27 // रहस्यप्रदर्शनम् प्राग्जन्महिंसया वंशोच्छेदं बालोऽपि लब्धवान् / तत्तादृक् मुनिवात्सल्यात् पालितः श्रेष्ठिना तथा // 81 // त्रिर्मत्स्यग्रहमोक्षाभ्यां त्रिर्हन्तुमुपचक्रमे / मुमुचे चाथ तत्पक्षभङ्गाच्छिन्नाङ्गुलिस्तथा // 82 // अहिंसाभिग्रहाचाऽऽभूत् सुकुलोत्पत्तिमानऽरुक् / श्रीमान्कलावा| नायुष्यमान यशस्वान् रूपवानिति // 83 // तद् वत्स ! जीवघातस्य विपाकोऽतीवदारुणः / प्रकृष्टं तु प्राणिवर्गदयापालनतः फलम् | ||84|| कामं दामन्दकस्तादृक् यत्पूर्व दुःखमन्वभूत् / पश्चात्त्चनुपम सौख्यमसंख्यमहिमास्पदम् // 85 // नृशंसेभ्यो नृशंसस्य भवतो | भवतोऽमुतः / किं ? किं ? भविष्यतीत्येतत्पुनर्जानाति सर्ववित् // 86 // अन्या अपि कथास्तेन कथिताः सन्ति साधुना / कृपालुताल तानानाफलोल्लासनदर्शिकाः // 87 // किन्तु पश्य प्राप्तमेव शकटं क्षेत्रसीमनि / कारयावस्तदुत्तीर्य तावदत्र यथोचितम् // 88 // पुनस्ताः | पुण्यकारुण्यनाट्याभिनयभूमिकाः / कथास्ते कथयिष्यामि साम्प्रतं प्रस्तुतं कुरु // 89 / / शूरोऽपि भणिती_तुस्तत्तदाख्यानगर्भिणीः। | आकर्ण्य सरसाः किञ्चित् सानुताप इवाऽभवत् // 90 // उत्तीर्य शकटात् क्षेत्रे भृतकैः परिकर्मणाम् / तां तां निर्माय तौ बन्धू | समये गृहमीयतुः॥११॥ प्रकृत्यैवं तयोर्दानजलाकरयोः सदा / सद्वंशयोभद्रयोश्च जात्यसिन्धुरयोरिव / / 92 // अदीर्घाऽल्पक्रुधोरीपदीषदर्पजुषोरपि / तनुकैतवयोः स्तोकलोभप्रसरशालिनोः // 93 // तादृक् सामय्यलाभाच विशिष्टैः शीलसंयमैः / शून्ययोरपि कालोऽगात् प्रशान्तमनसोबहुः // 94 // त्रिभिर्वि० // अपश्चिमं वयः प्राप क्रमाद् बान्धवयोस्तयोः। यत्र स्वार्थपरिच्छेदेऽपीन्द्रियैर्जड| ताऽऽप्यते // 95 // स्वप्रियायां दृढ़प्रीत्योः धृतेष्येव तयोरा / पदाघातगतोदन्तान् दन्तान् कृष्टकचा व्यधात् // 96 // लावण्यसरसो लीलाजलपूर्णस्य चक्रिरे / जरयाऽङ्गे तयोर्वाहावलयः कलयस्तु न // 97 // विकाशिकाशसंकाशकेशश्च जरसा तयोः। गेह इब जर्जरो देहश्चक्रे स्नेहस्तु नो मिथः // 98 // भ्रष्टं यौवनरत्नं क्वेतीवाऽधो विनतांगयोः / हृदि चुक्षुभिरे श्वासा विश्वासा न पुनस्तयोः // 99 / / // 27 //