________________ श्रीअमम जिन // 28 // चरित्रम् चन्द्रसूरयोः परलोक गमनम् | विश्वस्येव कुटुम्बस्य न्यस्यातिमहतो भरम् / बन्धौ शूरेऽनुपाल्यवं पूर्ण च पुरुषायुषम् // 500 // स्वभावतश्चातरौद्रदुर्ध्यानरहितः | सदा / चन्द्रः स्वच्छाशयः प्राप परलोकं समाधिना॥१॥ युग्मम् // तारतारं समाक्रन्दन् भ्रातुर्विरहकातरः / चकार शूरः संस्कारमौर्ध्व| देहिकमप्यथ // 2 // स्मारं स्मारमसौ नित्यं गृहक्षेत्रखलादिषु / शुशोच पौनःपुण्येन भ्रातरं प्रतिवासरम् // 3 // स्वजनोंधितः स्तोक| शोकतां गमितः पुनः / अलंचकार तामेव प्राक्तनी प्रकृति निजाम् // 4 // भ्रातृस्नेहं दुरपोहं तस्य मूर्त्यन्तरेषु सः / तनुजन्मसु संचार्य भक्तिं व्याञ्जीनिजां जने // 5 // प्रक्षीणतेजःपूरोऽथ शूरोऽपि क्रमयोगतः। जगाम नामशेषत्वमपध्यानविनाकृतः॥६॥ अश्यामाङ्गै|रप्यमन्दैरप्यथो चन्द्रसूरयोः / अतेलैरपि सस्नेहेर्नव्यदीपरिवाङ्गजैः // 7 // उद्योत्यमानमानन्दमयं गृहमजायत / अविज्ञाततमश्चित्रं व्योमवच्चारुमङ्गलम् / / 8 / युग्मम् / / अममचरिते भाविन्याचे भवे सहजन्मनोर्व्यतिकरमिति श्रुत्वा दामन्दकोपकथान्वितम् / कुरुत सदयं चेतः प्राणिष्वहो परमं महोऽभ्युदयमयते तैस्तैः क्लेशैविनापि यथा जनाः // 509 // इत्याचार्यश्रीमुनिरत्नविरचिते श्रीअममस्वामिचरिते महाकाव्ये तत्प्रथमभववर्णनः प्रथमः सर्गः // ग्रन्थानं-५१५॥ द्वितीयः सर्गः। // 28 // अथो मामरभवद्वयसम्बन्धबन्धुरा / सोदर्ययोस्तयोरेव कथा प्रस्तूयते यथा // 1 // जम्बुद्वीपस्य भरतक्षेत्रे खण्डेस्ति मध्यमे / | देशः स्वर्गनिर्देशः श्रीमांसलः कुरुजाङ्गलः // 2 // तत्राऽस्ति हास्तिनं नाम माललामपुरं वरम् / यत्प्रभावजिते देवासुरपुर्यावनेशताम्