SearchBrowseAboutContactDonate
Page Preview
Page 2
Loading...
Download File
Download File
Page Text
________________ श्रीअमम जिन प्रस्तावना चरित्रम्। प्रस्तावना // 2 // समर्प्यतेऽयं विद्वज्जनकरकमलेषु श्रीखम्भातभाण्डागारताडपत्रीयपुस्तकात्सम्पादितोऽन्यभाण्डागारालभ्योऽनेकमहापुरुषरसमयकथासंयुक्तो भाविजिनेश्वरश्री अममस्वामिचरितमहाकाव्यनामा प्राचीन ऐतिहासिको ग्रन्थः, यत्र विद्वज्जनरीत्या परमतारकतीर्थकरदेवश्री अममस्वामिनो वर्णिताः षड्भवाः, प्रसङ्गाज्जीवदयोपरि, श्रीदामन्नककथा-शैथिल्ये-श्रीशूद्रकमुनिकथा-तत्त्यजने निम्बकमुनिकथा-रहस्यभेदोपरिकाकजङ्घकथा-सत्त्वोपरिदृढमित्रकथा-पाण्डित्ये-सुन्दरी-वसन्तसेनाकथा-तदन्तर्गतलोभनन्दी-सर्वगिल-सुमति-दुर्मति द्यूतकारकुन्द-कमलश्रेष्ठि-सती सुलोचना-कामाकुर-ललिताङ्ग-अशोक-ब्रह्मचारिभर्तृभार्या-दुर्गविप्रकथा-तोसलिराजपुत्रकथा कथितास्सन्ति, तथा हरिवंशोत्पत्तिवर्णनं परमाराध्यश्रीमुनिसुव्रतजिनेश्वरपूर्वभववर्णनं तदन्तर्गतभृगुकच्छाश्वावबोधतीर्थोत्पत्तिरश्वपूर्वभववर्णनं सुव्रतान्वयिश्रीइलापतिराजवर्णनं क्षीरकदम्बकनारदवसुराजपर्वतकथा-नन्दिघेणकथा-कंस-प्रतिवासुदेव जरासन्धोत्पत्तिवर्णनं वसुदेवहिण्डोद्धृतसंक्षेपतो वसुदेवचरित्रकथा-चारुदत्तरुद्रदत्तकथा-तदन्तर्गतमेषदेवकथितयज्ञपशुहिंसेतिहासोऽथर्ववेदकृत् पिप्पलादोत्पत्तिकथा-नलदमयन्तीकथा-कुबेरदेवपूर्वभवकथा प्रथमविभागेऽस्मिन् प्रतिपादिताः सन्ति / विस्तारतो विषयविभागोऽनुक्रमणिकातो विज्ञेयः / एतद्ग्रन्थरत्नस्य के कर्तारः को रचनासमय इति जिज्ञासायामेतदग्रन्थद्वितीयविभागप्रान्ते पुष्पिकायामेव स्पष्टतरं लिखितमस्ति श्रीचन्द्रगच्छीय पौर्णिमामतप्रकटकश्रीमांश्चन्द्रप्रभसूरितच्छिष्यश्रीधर्मघोषसूरितच्छिष्यश्रीसमुद्रघोषसूरिशिष्याः श्रीमुनिरत्नसूरयः / श्रीमद्भिः | कोशाधिपतिमन्त्रिश्रीयशोधवलपुत्रबालकवि बिरुदधारकमन्त्रिजगद्देवप्रार्थनया विक्रमसंवत् 1252 वर्षे पत्तननगरे विरचितोऽयं ग्रन्थः, शोधितश्च // 2 //
SR No.600399
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 01
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1942
Total Pages306
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy