________________ पुनः पि // 65 // विधिवत्पालयित्वा च कालात्सुगतिभागऽभूत् / इत्याख्याय कथामेनां विरराम शुकाग्रणीः // 17 // अथोत्खाय पुनः पिच्छं पुनः क्षारं वधूर्ददौ / ऊचे च कीरं रे पाहि स्वात्मानं पण्डितोऽसि यत् // 18 // ऊचे शुकोऽहं नो विद्वान् वसंतश्रीस्तु पण्डिता / च्छोत्पाटने | प्राप्ता यशःपताकोच्चैः सर्वगिलजयाद्यया // 19 // केयं कीर ! वसन्तश्रीरिति पृष्टस्तयाऽवदत् / आख्यामि पिच्छोत्खननपीडां मे न He sभयं प्राप्य | करोषि चेत् // 20 // स्मरत्यात्मापि ना नां का कथासु पुनः कथा ? / साऽवोचदाकथान्तान्मा भैपीः शाधि सुख कथाम् // 21 // शुकेन अशुभस्यौषधं कालक्षेप एवेति चिन्तयन् / विस्तार्याऽऽख्यातुमारेभे वसन्तश्रीकथां शुकः // 22 // तद्यथा कथिता अस्त्यत्र काञ्चनपुरं काञ्चनाभरणं भुवः। रोचिष्णुरधिकं तमिन् कृपो नृपशिरोमणिः // 23 // शमी साधुः शुचिः स्वस्थः वसन्तकृपालुः सत्यवाक् वणिक् / आसीत्तस्मिन् पुरे देवनन्दीति विदितो गुणैः // 24 // द्रोही लुब्धः शठस्तस्य विपणिप्रतिवेश्मिकः / श्रीकथा लोभनन्दीति विदितः स्वदोषैरभवद् वणिक् // 25 // तत्रान्योप्यऽभवद् विप्रः ख्यातः सर्वगिलाख्यया / साम्राज्यं वश्चकेष्वेकच्छत्रं यस्याऽऽचकाच्चिरम् // 26 // असतीवाऽधिकं सत्यै दुरात्मा देवनन्दिने / ईर्ष्या चकार निर्हेतुं लोभनन्दी महात्मने // 27 // एकामिषाभिलाषोत्थवैरवैरस्य दुःस्थितौ / असूयेतां मिथो लोभनन्दिसर्वगिलौ पुनः // 28 // आगात्कार्पटिको मुञ्जो देवनन्द्यापणेऽन्यदा / ऊचे चाऽनूनमूल्यानि पञ्च रत्नानि सन्ति मे // 29 // तानि निक्षेप्तुमिच्छामि तव हस्ते प्रतीच्छ तत् / इतस्पुरात् पुरोऽध्यानः श्रूयन्ते तस्कराकुलाः॥३०॥ देवनन्द्यऽवदन न्यासग्रहणे नियमोऽस्ति मे / स्थानं तदन्यदन्विष्य कुरु सौम्य ! स्ववाञ्छितम् // 31 // निराकृतोप्यऽसौ नित्यमायात्युपरुणद्वि च / लोभनन्दी विवेदेदं क्षुद्रस्तन्दुलमत्स्यवत् // 32 / / ततोऽन्येयुः पुरोगच्छन् / स्मितपूर्वाभि // 65 // भाषिणा / हट्टे प्राञ्जलिनाऽऽहूयानिन्ये कार्पटिकोऽमुना // 33 // सर्वगिलेन विज्ञातुं प्रवृत्तिं लोभनन्दिनः। कपिलाख्या सुता प्रेषि