________________ श्रीअमम जिन // 66 // लोभ नन्दि चरित्रम् काञ्चनपुरे सर्वङ्गिलयोः स्वरूपम् | तदा तत्र क्रयच्छलात् // 34 // सा मूल्यमुपनीयास्य हव्यद्रव्यमयाचत / सोऽपि धाम्मिकता स्वस्याभिनयनभ्यधादिदम् // 35 // ब्रह्मस्वं न ग्रहीष्यामि श्रेयोर्थी पापकारणम् / तन्मुधैव गृहाणेति ददौ जग्राह साऽपि च // 36 // गृहमेत्योपनीयेदं पितुः सर्व तदा| ख्यत / दध्यौ द्विजोऽपि तस्यैवं किं ? मुधा दानकारणम् // 37 // अपृच्छच्च सुते ! कश्चिदासीत्तस्यापणे तदा / एकः कार्पटिकोऽस्ति स्म कोऽपीति कपिलाऽवदत् // 38 // युग्मम् // तद्वञ्चनाय हुं ज्ञातं प्रपञ्चोऽयं दुरात्मनः / यद्वस्तूनि महार्हाणि न्यासीकुर्वन्ति तादृशाः // 39 // इति सर्वगिलप्रोक्ते पाणिजच्छोटिका मुहुः / दत्वोचे कपिला साधु तात ! साधु सुधीरसि // 40 // निर्गच्छन्त्या यतो हट्टान्मयाऽप्याकणितं तदा / रत्नन्यास इतीदृक्षं किञ्चित्कार्पटिकोदितम् // 41 // ततो दत्त्वा तृणं हस्ते विसृष्टार्थीकृता सुता / | विप्रेण प्रेषिता वेगाल्लोभनन्द्यापणं प्रति // 42 / / इतश्च दृष्टतत्ताविवेको लोभनन्दिनम् / हृष्टः कार्पटिको न्यासादानार्थमुपरुद्धवान् // 43 // बहुभिर्भगिभिः कृखा प्रत्यादेशांश्चिरात्करः / यावत्प्रसारितस्तेन कपिला तावदागमत् // 44 // प्रत्यर्प्य हव्यद्रव्याणि तद्दत्वा *च तृणं करे / ऊचे तातो न गृहाति विना मूल्येन किञ्चन // 45 // किञ्च त्वद्वेश्म तातस्य कणवृत्त्यर्थमीयुषः / नीवाल्लग्नमिदं मूनि दैवात्सहागतं गृहे // 46 // ज्ञात्वा च प्रतिदानार्थमियत्कालमिदं धृतम् / अद्य प्रसंगात्तातेन प्रहितं प्रतिगृह्यताम् / / 47 // उक्त्वेति | तस्यां गच्छन्त्यां दध्यौ कार्पटिको हृदि / लुभ्येत्कथं ? परस्यैप रत्नेष्वतणहिंसकः // 48 // असाद् बहुगुणो ह्येष त्यक्त्वाऽमुं वणिज | | ततः। सहानया द्विजन्मानं पुण्यात्मानं तमाश्रये // 49 // ततः प्रसारितकरं दीनास्यं लोभनन्दिनम् / मुक्त्वोत्थाय ययौ तस्याः पृष्ठे | स द्विजमन्दिरम् // 50 // त्रि०वि०॥ द्विजस्तया सहायान्तं तं दृष्ट्वोवाच सादरम् / एहि स्वागतमागन्तोः कः कोऽत्रासनमासनम् // 51 | मुझं दत्तासनासीनं स सित्वोवाच सम्भ्रमात् / सौम्य ! कोऽसि ? कुतस्त्योऽसि ? किं नामासि ? क्क यास्यसि ? // 52 // मुञ्जोऽपि // 66 //