________________ श्रीअमम- सा सद्य कोपविव्हला // 71 // सखि ! सैष मम द्वेषी जाने हन्म्येनमात्मना / कृते किन्त्वेवमस्य स्यात्तनुरेव तनौ व्यथा // 72 // | नीत्या त्यजाऽमुं तत्प्रेत-वने येन क्षुधा तृपा / आरट्य म्रियते काकैः शृगालैर्वाशु भक्ष्यते // 73 // यद्वा विमुश्च मार्गेऽमुं शकटानां // 38 // यथोपरि / गच्छद्भिरेव चक्रोघैचूर्ण्यते विरसं रसन् // 74 // तदेहोत्थं कसत्कारं तटस्था शृणुयाः क्षणम् / तामादिश्येति तं क्षिप्ता Se पिटकेऽथाऽवदत्पुनः // 75 // याहि वेत्ति यथा कश्चिन्नैव कुर्यास्तथाऽखिलम् / उक्तेति मूर्ध्नि पिटकं कृता चतुरिकाऽचलत् // 76 // es यावद् ययौ प्रतोली सा तत्रासीत्तावदेककः / ललिताङ्गोऽथ संक्षुब्धामवदत्सम्भ्रादमूम् // 77 // किमेतदाश्चतुरिकेऽवकरं साऽप्यवोचत / | तदा ज्ञीप्सुरिवात्मानं दैवाद् बालोऽरुदद् भृशम् // 78 // आक्षिप्य पिटकं दृष्ट्वा बालं श्रेष्ठ्यवदद्रुषा / पापे ! किमेतत्साऽप्यूचे दैवं खां पृच्छ वा प्रियाम् // 79 // स साशंकोऽथ नीनां रहः पप्रच्छ सादरम् / एषापि शपथान्दत्वा तसै सकलमाख्यत // 80 // जगाद ललितो नात्र लीलावत्यपराध्यति / किन्तु प्राग्भवजं वैरं बालकं मे तदर्पय // 81 / / याहि त्वमस्याः शंसेश्च कृतं सर्वं यथोदितम् / Fel रहस्यभेदं रक्षेश्च धर्मः शिशुदयायुतः / / 82 // तथाकृत्वा निवृत्तायां चेट्यां स्वान्ते विमृश्य सः। बालद्वितीयो गङ्गस्य च्छन्नोऽगा त्सुहृदो गृहम् // 83 // तस्य चासीत्तदा पाणिगृहीती रेवतीप्रिया / नवप्रसूता वृत्तान्तं तौ प्रज्ञाप्याऽखिल रहः // 84 / / मयैष युवयोः * दत्तो गुप्तो यत्नेन पाल्यताम् / इत्यभ्यर्थ्य तदुत्संगे ललिताङ्गः सुतं न्यधात् // 85 / / युग्मम् // तं स्नेहाल्लालयामास गत्वैकान्ते स नित्यशः। गंगदत्तेति गंगस्थ दत्तत्वादुल्ललाप च // 86 / / गंभीरं राजललितं स चैकान्तेऽन्वशादिति / स्वबन्धुं प्रत्यवेक्षेथाः छन् | | मातुः सदा सुत ! // 87 // प्राग्जन्मस्नेहतः सोऽपि रेमे तेन विना नहि / ज्येष्ठोऽप्यरमयन्नित्यं तं विनोदैनवैनवैः // 48 // तस्मै ददौ गुरुभक्ष्याण्यानीयानीय गेहतः / तस्मिन्नरजल्लघुरप्यहो प्रीतिरकृत्रिमा // 89 // गंगदत्तोऽवृधच्छैलकन्दरद्रुमवत्सुखम् / अभूदऽविदितो जिनचरित्रम् | कालान्तरे सूरजीवस्य तत्कुक्षाववतारे लीलावत्या अरतिः जातमात्रस्य पिटके प्रक्षेप्य त्यजनक्रिया // 38 //