SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ // 11 // वदूरीकरण कोशलाप्रवेशोच्छवश्च 229 / रूप साधर्मिकवासे गमनमचलपुरगमने राशीदासी नलराज्याभिषेको निषधेन गृहीता दीक्षा कदम्बयुद्धं दर्शनं च 253 हारितकदम्बस्य दीक्षास्वीकारः / 233 | 106 भैम्याः चन्द्रयशाराज्ञीगृहे गमने दानशालादानाधिकुबरेण द्यूते पराजितो नलो निष्काषितः कोशलातो पत्यं चौरस्य बन्धनत्रोटने रक्षितेन तेन कथितः नागराणामत्यन्तशोकः तापसपुरवृत्तान्तः चन्द्रयशसोपलक्ष्यानीता स्वगृहे 257 कुण्डिनं प्रतिगमने भिल्लैहतो रथः श्रमितदमयन्त्या 107 ऋतुपर्णस्य भैमीतिलकपरीक्षापिंगलदेवकता सप्तकोटी गाढनिद्रा तत्त्यजने नलस्य विचारणा बने त्यक्त्वा वृष्टिः भैम्याः कुण्डिनपुरगमनं मातृपितृमिलनं च 261 गमनम् 241 भैम्याः स्वमदर्शनं तन्निर्णये निराशा वस्त्रोपरिलि 108 महारण्ये नलस्य महोरगकृता रक्षाविज्ञप्तिः तद्दष्ट खिताक्षरदर्शनेन कुण्डिनं प्रतिगमनं सार्थस्य चौर शरीरकुरूपता च भ्यो रक्षणम् 109 प्रत्यक्षीभूतनिषधदेवस्य सुसुमारपुरे कुब्जनलस्य भैम्या राक्षसमिलनं तेन कथितो नलप्राप्तिसमयः / मोचन मत्तहस्तीवशीकरणं तुष्टदधिपर्णदत्तदानं सूर्य गुहानिवासे प्रतिबोधिताः तापसाः केवलिदेशानायां पाकरसवतीकरणं भीमराजप्रेषितद्विजपरीक्षा च 265 गमनम् देवीभूत तापसशिष्येणागत्य भैमीप्रखरब्रह्म स्वयंवरमिषाद् भीमस्य दधिपर्णराजाह्रानं, कुब्जेनाचर्य प्रभाव दर्शनम् नीतो दधिपर्णः कुण्डिनपुरे, भैम्यागतं प्रभातस्वनम् 269 105 केवलिकथितस्ववृत्तान्ते कुलपते दीक्षास्वीकारः सप्त- | 111 पार्थनया नलेन प्रकटीकृते स्वस्वरूपे सर्वेषां हर्षः, वर्ष गुहानिवासाचालिताया भैम्याः शीलप्रभावस्व समिलित्वा राज्येऽभिषिक्तो नलः, कुबरं जित्वा पूर्व // 11 //
SR No.600399
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 01
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1942
Total Pages306
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy