________________ // 211 // चन्द्रातपस्य वसुदेवमिलनम् दऽरुपच्च न // 82 // एवं त्वचिंतयत्तावन्नायं शत्रुरुपास्तितः / कोऽपि स्यादभिपन्नस्तद्विज्ञीप्सुर्वा समुत्सुकः // 83 // तद्वाच्योऽयं तथा यत्नाद्यथादेवी न जागृयात् / ततोऽतिमंदमुत्थाय तल्पात्पट्टे निपेदिवान् / / 84 // त्रिभिर्वि० / / विद्याधरोऽपि सर्वांगरत्नालंकृतिकांतिभिः / नीराजयन् भृत्यलेश इब भक्तया ननाम तम् // 85 // सैष चंद्रातपो विद्याधरो यः पुरतो मम / आख्यत्कनकवतीमित्युपलक्ष्य ससंभ्रमम् // 86 // शौरिः स्वागतिको बाहूपपीडं परिरभ्य तम् / अप्राक्षीदागमे हेतुं प्राज्ञः सोऽप्येवमाख्यत // 8 // युग्मम् // आख्याय कनकवतीं तादृशीं पुरतस्तव / सद्भूतवर्णनात्तस्यै त्वामप्याख्यातवानहम् / / 88 // त्वां पटे विद्ययाऽऽलिख्यापयं तस्याः प्रभो ! तदा / दधे च हृदि सा तापं संविभक्तुमिवात्मनः // 89 // दर्श दर्श च पूणेन्दुमिवास्यास्तं पटं मुदा / अवर्षतां मुहुर्वारि चंद्रकांते विलोचने // 90 // अलेप्याकृतिरप्येपा मां प्रत्यंजलिकारिका / प्रार्थनामातनोगौरगौरवभ्रमिताञ्चला // 9 // त्वमेवाप्तोऽसि तच्छीघ्रं मत्स्वयंवरमानयेः / तं प्राणेशं वराकी मां मानयेर्मावमानयेः // 92 // देवाऽद्य कृष्णदशमीदिवसोऽस्मात् स्वयंवरः / भविता श्वेतपञ्चम्यां पूर्वाह्वे विश्वचित्रकृत् // 93 / / स्वामिन्नवश्यं युष्माकं तद्गन्तुं तत्र युज्यते / त्वदेकजीविता साऽनुग्राबैवास्ति कृपानिधे ! // 94 // जगाद वसुदेवोऽथ दिनान्ते खजनानहम् / आपृच्छय भवता सार्द्धमेष्यामि सुहृदग्रणीः॥९५॥ सौधस्योपवने तिष्ठेस्त्वमित्युक्तः स खेचरः। तिरोदधे खयं गता तल्पे सुष्वाप पूर्ववत् // 96 / / युग्मम् // अथोदिते रवौ ज्ञातीनापृच्छय प्रेयसीमपि / जगाम शौरिः पेढालपुरे चंद्रातपान्वितः // 97 // अभिगम्य हरिश्चंद्रश्चन्द्रं पक्ष इवोज्वलः / तं लक्ष्मीरमणोद्यानं व्योमेवावासयत्स्वयम् // 98 // पण्णामृतूनामावास इवैतत्पुष्पसम्पदा / तत्रतुः सप्तम इव शुशुभे स शुभेक्षणः // 99 // हरिश्चंद्रेण विहितमानसन्मानडंवरः / असावगर्षमैतिचं स्थितस्तत्राऽशृणोदिति // 100 // पुराऽत्र समवसृतश्रीनमिस्वामिनः पुरः / रासकैर्मुदिता रेमे लक्ष्मीदेवी // 211 //