________________ श्रीअमम // 12 // प्रभोर्मातुः सप्तधा भावि तच्छिरः // 38 // शक्रसंक्रमितामाहारं चांगुष्टमात्मनः। पपौ क्षुधोदये स्वामी न जिनाः श्रीस्तनंधयाः | जिन॥३९।। प्रभोरप्सरसः पञ्चाज्ञाप्य धात्रीः शचीपतिः / ययौ नन्दीश्वरे मेरोजग्मुरन्ये तु वासवाः // 40 // ते शाश्वताहतां तत्र कृत्वा चरित्रम् | चाष्टान्हिकोत्सवम् / स्थानं निजनिजं प्रापुरमन्दानन्दमेदुराः // 41 // प्रातः प्रबुद्धा श्रीपद्मावती पद्माकरैः सह / दिव्यांगरागनेपथ्यं नृपकृतो दृष्ट्वा मनुममोदत // 42 // श्रीसुमित्रो नृपोऽवद्धि दासीभिः पुत्रजन्मना / गुप्तिमोक्षरथिंदानाद्यैश्च सोऽप्युत्सवं व्यधात् // 43 // धतु महोत्सवः मुनिसुव्रतमुनीन्द्रवन्मौनं चरितुं सुब्रतानि च / अस्मिन् गर्भस्थिते माता विदधे हृदि दोहदान् // 44 // मुनिर्वा सुव्रतोऽभ्येत्य नभसो रभसो. नामाभिधा| दुरः। आगमेऽस्य महास्वप्नव्याख्यानं विदधे स्वयम् // 45 // हेतुं स्मृत्वेति नृपतिः सूनोरुत्सवपूर्वकम् / मुनिसुव्रत इत्याख्यां निर्ममे | नं विवाहे द्वादशे दिने // 46 // श्यामांगोऽपि विभुः शीतकरश्चित्रं यथा यथा / ववृधे विश्वमानन्दाब्धिनाऽप्लावि तथा तथा // 47 // शैशवो- कृते पुत्रोचितकेलिभिः प्रभुरज्ञाननाटकम् / ज्ञानत्रयसहायोऽपि नाटयन् वाल्यमत्यगात् // 48 // द्वेधापि सकलास्वऽस्य कलासु किल कौशलम् / त्पत्तिः प्रचकाशे स्वतः को ? वा भवेत् ज्ञाननिधेर्गुरुः॥४९॥ कूर्मांकितोरुदण्डश्रीरिक्षुदण्ड इव क्रमात् / यौवनं पावनं प्राप सरसोऽप्यविकारभृत् // 50 // वद्धिष्णुमहिमालब्धोन्नतिविंशतिधन्वभिः। मितमप्यमितश्यामद्युतिः स्वामी वपुर्दधौ / / 5 / / युग्मम् / / बजऋषभनाराचश्चतुरस्रसुसंस्थितिः। संजङ्गमो महानीलमणिस्तम्भ इवाऽशुभत् // 52 // तमुद्यद्यौवनं न्यायशीलसौरभ्यपावनम् / स्थितं त्रिलो. सग-४ कीराज्येऽपि यौवराज्ये न्यधात्पिता // 53 // नृपो ज्ञात्वा च तं दारपरिग्रहविधेः क्षमम् / प्रभावत्यादिभिः क्षमापपुत्रिभिरुदवायत् | // 54 // सौधर्मादिष्टधनदनिर्मितं पितुराज्ञया / रत्नप्रासादमध्यास्त युवराजोऽथ सप्रियः // 55 // वश्याक्षोऽपि विदन्कर्मवश्यं स्वं तत्र * // 12 // स स्वयम् / प्रभावत्या समं भोगैः सारैश्चिक्रीड धूर्तवत् // 56 // प्राच्यामिवार्कः कालेन प्रभावत्यां सुतोऽजनि / मुनिसुव्रतनाथस्य