________________ B // 12 // 4 360 सुमित्रनृपतेः दीक्षा सुव्रतो नाम धामभूः // 57 // अर्धाष्टमेषु वर्षाणां सहस्रेषु गतेष्वथ / श्रीसुमित्रो नृपः पुत्रमित्युवाच वचः स्वयम् // 58 // सत्त्ववत्वद्गुणैर्बद्धं दधे राज्यं तृणेऽपि यत् / तन्मनो मे वनायैवोत्कण्ठते विषयाभ्रमम् // 59 // चक्रे निःकण्टका पृथ्वी, वानप्रस्थो द्विषजनः / कृतार्थोऽर्थिगणश्चाथैः कीर्त्याऽक्षालि जगत्रयम् // 60 // ततो मामनुमन्यस्व श्रये मुक्तिपथं यथा / त्वद्धजस्थे धराभारे निश्चिन्तोऽस्तु फणीश्वरः // 6 // च० क० // जगद्गुरोस्तेऽपि शिक्षा वीक्षा दीपेन भास्वतः। इति ज्ञात्वाऽप्युच्यते यत् मया तत्स्नेहजृम्भितम् | // 62 // गुणानजय हारो हि सद्गुणः स्थाप्यते हृदि / तैरुज्झितः पुनस्तद्वत् पुमान् निर्नाम नश्यति // 63 // लब्धतत्रोऽपि सर्वांगर| क्षणे मावजीगणः। मत्रिणः श्रीः पिशाचीव यदेषा च्छलयेन किम् ? // 64 // सिद्धार्थसाथै सस्नेहं धारयिखाश्रितं भवान् / यत्पीडितः स निःसहस्तत्क्षणात्खलता ब्रजेत् // 65 // धनैर्दारिद्यहर्ताऽपि दुर्भाषी स्यान्न तोषकृत् / राजाऽर्कस्तापकारी च वर्षन्नपि तपात्यये ॥६६॥वं पात्रायेप्सितं यच्छन् ख्यातेः पात्रं भविष्यसि / तृष्णामहर्तुर्वार्द्धहिं बद्धपीतादिदुर्यशः॥६७।। कुमारमनुशिष्येति श्रीसुमित्र नृपः स्वयम् / उपरुध्य शुभे लग्ने न्यस्य सिंहासने बलात् / / 68 // दिक्कुञ्जमजनमंगल्यतूर्यध्वाने प्रसर्पति / राज्येऽभ्यसिंचत्सौवर्णैः C कलशैस्तीर्थवारिभिः॥६९॥ अथो विहितशृंगारस्याऽस्य सद्वस्त्रभूषणैः / पिता पुरः स्वयं वेत्री बभूव स्वर्णदण्डभृत् // 70 // जय जीवादि शेत्यादिवाक्यैः क्लप्साञ्जलेः पितुः / लजया नम्रमूर्धाऽभूत् प्रभुः खिन्नमनाचिरम् // 71 // वृद्धिं यात्येकतो भानौ विवृत्तिं राशि वान्यतः / राज्यं तदाननक्षत्ररम्यं राज्यन्तवद् वभौ // 72 // मेरौ त्रिलोकीसाम्राज्येऽभिषिक्तः प्राक् सुरैः प्रभुः। पुनः किमधुनेतीवाऽहसद् दुन्दुभिना नभः // 73 // कामान् राज्ये स्थितोऽधुक्षद् गामेव न परं प्रभुः / प्रसूनरत्नगन्धाम्बुवृष्टिभिर्यामपि क्षणात् // 74 // स क्रीडापक्षिणः शत्रुभूपानपि कृपाधीः। बन्धास्तपक्षाहंकारान् पञ्जरेभ्यो न्यमोचयत् // 75 // शक्राज्ञया त्रिसन्ध्यं च नित्यं *682A 3AHalas 38, // 12 //