________________ // 171 // त्रिपदी| दत्तायां | विष्णोः वैक्रियरूप करणम् विष्णुरपि माह क्षमी पुनः / अन्तरस्मिन्निवसन्तूद्यानेऽमी मुनयः स्थिताः // 36 // दीप्तामर्षः स महर्षि तं स्फुटं स्फाटिकाश्मवत् / अविजानन् गूढशक्तिमवजानन्नवोचत // 37 // अस्पृश्यपंकवद्भक इव रे किं ? मुहुर्मुहुः / संवासप्रार्थनां हीन ! दीनवान् कुरुषे मयि // 38 // न श्वेतवाससां स्थानं मदराज्य इति निश्चयम् / ज्ञात्वा प्राणार्थिनश्चेत् तद्यात मृड्ड्वं मुधैव मा // 39 // इत्यस्य वाग्भिस्तृण्या भिर्वन्हिवद्दीपितोऽपि न / विष्णुलुंजीत्क्षमारुद्धां धूम्यावद् विकृति मुखे // 40 // उवाच सचिव ! खं नस्तथापि त्रिपदीमिह / प्रयच्छ वत्स्याम तन्मे प्रार्थितं मा वृथा कृथाः // 41 // चक०॥ सोज्ञोऽथ स्माह दत्ता वत्रिपदी यस्तु तद्वहिः / स्थास्यत्येनं मारयिष्याम्यवश्यमपराधिनम् // 42 // अस्त्वेवं देहि तदपीत्युक्त्वा विष्णुरवर्द्धत / धनुर्वज्रासिभृन्मौलिकुण्डलस्रग्विभूषणः // 43 // चक्रभ्रमं स भ्रमयन् पृथ्वीं पादैः कुलालवत् / फूत्कारैः पातयन् जीर्णपर्णपातं च खेचरान् // 44 // तूलपूलविनिक्षेप विक्षिपन दिक्ष पर्वतान् / आवर्तयन् पयोराशीन् धात्वावर्त कलादवत् // 45 // व्यावर्तयन् वैरिसेनाव्यावत्तं भटवन्नदीः। ताराः कर्करपर्यासं पर्यस्यन् चालवद् दिवः // 46 // सुरासुरभयं तन्वन्नानारूपैर्महाबलः / वर्द्धमानो महातेजाः सुरशैलसमोऽभवत् // 47 // च० क० // वीक्ष्य त्रैलोक्यविक्षोभं तं प्रसादयितुं मुनिम् / गातुमिन्द्रः समादिक्षद् दक्षमप्सरसां गणम् // 48H / कर्णाभ्यणेऽस्य गान्धारग्रामरम्यमगीयत / | तेनैवं जिनसिद्धान्तप्रोक्तशान्तरसानुगम् // 49 / / केप्यचकारितेवांतर्दयन्तेऽत्रैव कोपतः / वनदुना इव प्रोटिंगतात्काननवन्हितः | // 50 // क्रोधेनान्धीकृताः स्वार्थ नेक्षन्ते मुनयोऽपि हि / गंगानाविकजीवस्य विनाशकरसाधुवत् / / 51 / / नरकाग्निषु पच्यन्ते क्रोधा| त्पालकवञ्जनाः / चस्कन्द स्कन्दकाचार्योऽप्यात्मनः सुगतिं क्रुधा // 52 // महामुने ! विचार्येति क्रोधं संहर संहर / क्षमाधना हि मुश्चन्ति नापराधिष्वपि क्षमाम् // 53 // इत्थं शमयितुं क्रोधं किन्नरीखेचरीगणाः / मुनर्विष्णुकुमारस्य पुरो लास्यान्वितं जगुः / / 54|| // 17 //