________________ // 31 // अ त्युदे // 47 // पुत्र्या कृत्वा निराशाम् // 46 // निदाघे तत्र भौमाया // 45 // उच्छार्यते / कणवन्काष्टासक्ताः खरत्विषः / ज्वालोत्फालारुचोऽधांक्षुः क्रव्यादिक्पवनेरिताः // 42 // पान्थाः पथि हहा हेति कुर्वन्तोऽतिपिपासया / याचन्ते प्रेतवद् यत्र लोकतः सलिलाञ्जलिम् // 43 // शक्तिं वक्तुमलं कोऽस्य नवीनस्येव योगिनः। यो वार्द्धकेपि सौभाग्यातिशयं प्रापयद् दिनान् // 44 // बभृजे यत्र सूर्याग्निज्वालासन्तप्तवालुके / भ्राष्टवद् भूतलेऽध्वन्याहिनखैश्चणकौघवत् // 45 // उच्छार्यते तापतन्द्रा सान्द्रा निद्राऽवतार्यते / अन्द्रजालिकसच्छायैः प्रच्छायैर्यत्र भूस्पृशाम् // 46 // निदाधे तत्र भौमोष्मप्लवमानार्कतेजसा / क्रुरं प्रकाशास्वाशासु वायौ पान्थापमृत्युदे // 47 // पुत्र्या कृत्वा निसृष्टार्थो बालपण्डितया तया / प्रहितश्चन्दनोवादील्ललिताङ्गं रहास्थितम् / / 48|| युग्मम् / अद्य प्रसद्य मद्रोहे भुञ्जीथाः श्रेष्ठिपुङ्गव!। गौरवं हि पदस्थानां कर्तव्यमनुजीविभिः॥४९॥ ओमिति श्रेष्ठिना प्रोक्ते जीर्णः पुत्र्यै न्यवेदयत् / साऽपि चक्रे रसवतीं सुस्निग्धां लवणाधिकाम् // 50 // महार्हमासनं दत्वा तदने सम्मुखां न्यधात् / शीताम्बुपूर्णाभिनवद्विघटीश्रेणिमश्चिकाम् // 51 // काले चाकारितः पित्रा श्रेष्ठी तद्गेहमागमत् / भोक्तुमेको न्यषीदच्च पुच्या विहितगौरवः // 52 // सा पर्यवेषयद् दधे व्यञ्जनं जनकः पुरः / ललितोऽश्नाद् रसवतीं व्युत्पत्तिमुदितः पुनः // 53 // भोज्य| स्य लवणाधिक्याद् दारुणत्वाद् ऋतोरपि / सोऽर्धभुक्तस्तृषार्तोऽभूद्ययाचे चादराज्जलम् / / 54 / / उवाच विदुषी वारि तृड्वारि ननु ते पुरः / एतेष्वस्ति घटेष्वाशु पीयतां तन्निजेच्छया // 55 // जगाद ललितो मुग्धे ! कत्तुं शक्यमिदं कथम् / न च व्यपैति तृष्णाऽम्बु| पूर्णकुम्भविलोकनात् // 56 // स्मित्वा लीलावती प्रोचे प्रधान नैगमेष्वसि / तत्त्वं मा स्म बदः स्वोक्तिविरुद्धं शठमूर्खवत् / / 57 / / | ननु शाम्यति शीतार्दीिपाचिःप्रेक्षणाद्यथा / तथा शाम्यतु तृष्णापि जलपूर्णघटेक्षणात् / / 58 // ततो निःप्रतिभीभूतः सावहित्थं जगाद सः। भद्रे साध्ववदस्तत्ते लक्षं दास्यामि निश्चितम् // 59 // बालपण्डितया प्रोचे लक्षेत्र ध्रुवमागते / अधुना ते पयःपानमिति ज्ञात्वो // 31 //