________________ // 13 // दृष्ट्वाऽऽक्रुष्टश्च नन्दनः // 14 // उषस्येव निवृत्तोऽसि किमासीनो न लजसे ? / आत्मम्भरे! न जानासि ? व्यवसायेन जीव्यते // 15 // | आः किं प्रलपसीत्युक्त्वा नन्दकः सर्वमाख्यत / सक्रोधबोधा साऽप्यूचे दुर्बुद्धे ! किं ? कृतं त्वया // 16 // प्रतारितोऽस्यहो मुण्डैः पाषण्डैः पुरुषाधम ! / मत्स्यग्रहं विना रङ्क इव भिक्षामटिष्यति // 17 // दत्तः स्वाश्चैरवस्कन्दः स्ववृत्तिं त्यजता खया / जालमप्यत्यजः क्वापि खं गोणीमिव गर्दभः // 18 // इत्याधुच्चावचं दूरादारटन्तीं निशम्य ताम् / हेलया मिलितः सर्वस्तत्र मात्स्यिकपाटकः // 19 // कृतास्तया निसृष्टार्थास्तेप्याहुर्भद्र! नोचितम् / तदेवं बत बुध्यस्व कोहि धर्मोऽर्थवाधया // 20 // निषिध्याऽऽजीविकामाहुर्द्धम्म पापण्डिनः शठाः / हेम्ना किं तेन यत्कर्णच्छेदाय किल कल्पते // 21 // किञ्च धर्मः कुलाचारो मत्स्यवन्धि च नः कुलम् / त्यक्त कुलक्रमे धम्मों धाम्मिकंमन्य ! कीदृशः // 22 // तदुत्तिष्ठ नदी यामस्त्यजाऽपस्मारमीदृशम् / स्वं सप्तपुरुषक्षुण्ण वानुसर | किं ? परैः // 23 // तानूचे नन्दकः पापादन्या किं नास्ति ? जीविका / किं ? स्थानिःस्वकुले नाढ्यः कल्यो वा रुग्णसन्ततौ // 24 // किंवा स्कन्धेन वोढव्यः पितुः श्वेति तदीदृशम् / किं ब्रूथ ? बालिशा हिंसां भवन्तोऽपि त्यजन्त्विमाम् // 25 // तैरथोत्तुमुलैमत्स्यहत्या| विद्यामठी नदीम् / पाठभीरुः शिशुरिवोत्पाट्य निन्ये हठेन सः // 26 // न स्यात्पापमिहास्तां वा ग्रहीष्यामो विभिद्य तत् / जालं करस्थ ते कृत्वा क्षिपेत्यूचुः स नाऽक्षिपत् // 27 // तत्करैः स्वकरैधृत्वा जालं तेऽक्षेपयन् बलात् / तं मजयिष्यन्त इव भवोदन्वति दुस्तरे // 28 // दृष्ट्वाऽथ भयमूर्छालान् मत्स्यास्तस्मिन्नितस्ततः / कृपाथुसलिलैः सिञ्चन् मुमोच सहसैव सः // 29 // जीवनाशं नश्य त्सु मत्स्येष्वेकस्य पक्षतिः / जालानेडक्षणे भग्ना दूनश्चैतावताऽप्ययम् // 30 // इत्थंकारं हठादेनं भूयोऽपि द्विरकारयन् / पूर्ववत्सोऽKEN मुचत्सर्वे निर्विण्णाश्च ततोऽवदन् // 31 // जीव म्रियस्व वा स्वैरं नास्मद्योऽस्यतः परम् / उपेक्ष्याः कुधिय इति यथास्थानं च ते