________________ श्रीअमम जिन // 12 // चरित्रम् दयोपरि दामनक पूर्वभव कथनम् त्राणायैव मुनि वहन् / गृहं प्राप्तः क्षणात्सुप्तः पुनः पुनरचिन्तयत् // 95 // सर्वकषैः शैत्यपूरैरुपर्युपरिपातिभिः / नदीतीरे तरुरिव | | कथं ? तु स भविष्यति // 96 // पलालस्रस्तराः कन्थाः प्रियाश्लेषः शिखीगृहम् / तथापि जाड्यमस्माकं कथं तु स भविष्यति // 97 // Mail यथा यथा परिगलत्यसावहह यामिनी / तथा तथैधते शैत्यं कथं ? तु स भविष्यति // 98 // यदिवा यमिनस्तस्य व शीतमुपसर्पतु / Fal मनोहसन्तिकाक्रोडज्वलद्ध्यानहविर्भुजः // 99 // मत्स्यहिंसां हसां हेतुर्द्धर्मोपकरणीकृतम् / जालं मयेत्यही पुण्यपरिपाको ममाद्भुतः // 200 // लब्धनिद्रश्चिरात्वैष स्वग्नेऽपि मुनिमैक्षत / जजल्प स कथं भावीत्याधुत्स्वमायितेष्वपि // 1 / / अथ प्रभातप्रायायां तमस्विन्यां स नन्दकः / मत्स्येच्छायां गतो गंगासैकतं साध्वलंकृतम् // 2 // जालमुत्सारयामास शनैः साधोः स धीवरः / इतश्च भास्वानुदयन् ध्वान्तजालं नभस्तलात् / 3 // सोऽभ्रमुक्तं विधुमिवैक्षिष्ट साधु ननाम च / मूनि भक्तिलतोद्भिन्नां मञ्जरीमजलिं वहन् // 4 / / सूर्योदयावधि कायोत्सर्ग मुनिरपारयत् / कामधेनोः सखीं दत्त्वा चाशिर्ष न्यपदत्ततः॥५॥ युगपद्धर्मसर्वस्वमाख्यातुमिव भारतीम् / बहुरूपां दधगंगातटीपतिरवच्छलात् // 6 // अनुरुच्याऽस्य भव्यखं तादृग्वात्सल्यसूचिकाम् / अहिंसाबहुला चक्रे देशनां हृदयंगमाम् | // 7 // क्षयोपशमतश्चास्य स्वदन्ते स मुनेगिरः / स्वात्यम्भो हि भवत्येव मौक्तिकं शुक्तिसम्पुटे // 8 // सोऽवदच्चेति भगवन् धिग धिग् मां पापकारिणम् / स्वैकजीवकृते जीवकोटीर्हन्मि हहा कथम् ? // 9 // तदद्य प्रभृति प्राणिवधे मे देाऽभिग्रहम् / यदत्राप्तोऽसि सुकृतैर्यानपात्रमिवार्णवे // 10 // मुनिरुचे महाभागाभिग्रहस्त्वादृशामयम् / दुर्वहः प्रकृतिरिव वृत्तियहुस्त्यजा नृणाम् // 11 // अवादीनन्दकः स्वामिन् ! कियदेतन्जितात्मनाम् / अपि त्यक्ष्याम्यहं प्राणान्नत्वङ्गीकृतमात्मनः // 12 // इति निबंधवान् जीववधे निय. ममग्रहीत् / सुगृहीतममुं सौम्य ! कुर्या इत्यन्वशान्मुनिः ॥१३॥शूनां तिमीनामानायं छित्वा नत्वा मुनिं ततः। गतो गेहं गृहिण्या च // 12 //