________________ श्रीअमम चरित्रम् // 166 // तोऽभूत्पटीवेधन्यग्मुखोऽप्युन्मुखः करी // 40 // स यावत् पद्ममादातुमधावत् तेन तावता। तत्पृष्ठे विद्युदुत्क्षिप्तकरणेनाऽध्यरुह्यत जिन| // 41 // आसनैश्च घनैमण्डूकासनाधेरखेदि सः / पार्श्वतः पुरतश्चोच्चैस्तेनाखिन्नेन गच्छता // 42 // चपेटाभिः कुम्भपीठे कण्ठाङ्गुष्ठग्रहैरपि / पृष्ठंहिघातैनिन्ये च तेन हस्ती विहस्तताम् // 43 // साधु साध्विति जल्पद्भिर्लोकः साश्चयमीक्षितः / नृपादिभिः स्तुतः पद्मोऽ महासेनरा | जशतपुत्रीवाहयद् वाहवद् द्विपम् // 44 // शान्तं समर्प्य तं नाग सोऽथाऽन्यस्य निषादिनः / अवातारीदात्तकक्षोऽपरादत्तपदः सुखम् / / 45 / / परीणयनम् | निश्चित्य रूपशौर्याभ्यां राजवंश्यं च तं नृपः / नीत्वा व्यवाहयत्पुत्रीशतेनौकसि गौरवात् // 46 // करिणीभिर्द्विपस्येव तस्य ताभिः | | सहानिशम् / क्रीडतोऽप्यस्खलच्चित्ते शल्यवन्मदनावली // 47 / / जहू कुमारः पर्यकात् सुप्तो हंस इवाम्बुजात् / वेगवत्या वात्ययेव / विद्याधर्याऽन्यदा निशि // 48 // क्रुद्धः प्रबुद्धः पापे मां हरसे किमिति बुवन् / उद्गुणमुष्टियुवराट् खेचयॆवमबोध्यत // 49 // मह्यं ख मा कुपः स्वामिन्ने काग्रः कारणं शृणु / यथाऽस्ति शैले वैताढ्ये पूरं सरोदयं वरम् // 50 // विद्याधरेन्द्रस्तत्रेन्द्रधनुर्नामास्ति विक्रमी। श्रीकान्ता नाम तत्कान्ता जयचन्द्रा सुता तयोः // 51 // जयचन्द्रा तुल्यवरालाभात् द्वेषभागऽभूत् / भाग्यादेव भवे क्वाऽपि समायोगोऽनुरूपयोः // 52 // पटेषु भरतक्ष्माभृदूपाण्यालिख्य तत्पुरः / मया दश्यन्ते न पुनस्तस्यै कश्चिदरोचत // 53 // मयाऽऽलेख्य| पटेऽन्येधुर्भवद्रूपमदर्यत / हृदि तस्यास्तदैवाशु कामः काममजागरीत् // 54 // विहाय पुरुपद्वेषं साऽधाद् द्वेपं खजीविते / वल्लभं | दुर्लभं मन्यमाना त्वां मानिनी ततः॥५५।। वरः स्याचेद् महापद्मः पद्मोत्तरसुतो मम / मृत्युर्वा नापर इति प्रत्यज्ञासीच्च सा सुधीः // 56 // ततस्वय्यनुरक्तां तामहं पित्रोन्यवेदयम् / श्रुखा तावप्यमोदेतां पुत्र्यास्तुल्यवरस्पृहाम् // 57 / / तयोरादेशतो विद्याधरी वेग- // 166 // | वतीत्यहम् / तवोद्वाहयितुं तत्र त्वां नयन्त्यस्मि मा कुपः // 58 // सूरोदयपुरेऽनैपीत्तं साथ तदनुज्ञया / सुराणां खेचराणां च क्रमे सर्ग-५