________________ // 167 // जयाचन्द्राविद्याधरीपरिणयनं | स्तोका त्रिलोक्यपि // 59 // प्रभाते खेचरेन्द्रेणार्चितः शूरेण सद्गुणः / उपयेमे जयचन्द्रां पद्मः पद्म इव श्रियम् // 60 // तं वीवाहं समाकर्ण्य गंगाधरमहीधरौ। जयचन्द्रामातुलजी विद्यादोर्दर्पदुर्द्धरौ // 61 // एयतुः सर्वसामग्र्या जयचन्द्रार्थिनौ तदा। अभिचक्राम | पद्मोऽपि श्वशुरस्य बलैर्वृतः // 12 // युग्मम् / / रणतूर्याण्यवाद्यन्त सैन्ययोरुभयोरपि / मिथो भट्टमुखैः प्रैषुः सुभटाश्च भटावलीम् | // 63 / / संग्रामनाटकारम्भे पात्रेणेव गणेशितुः / विदधे प्रत्यनीकेन प्रथमं काण्डखेलिका // 65 / / ततो राजयुवराजपात्रैर्वीरपरिच्छदैः / अश्वीयगजतारथ्याधिरूढेभूमिकाग्रहात् // 65 // दिव्यस्त्रीवरणैरल्पप्रहारे हसितैरपि / दैन्यत्यागैभल्लपातकरिस्कन्धनिपातनः // 66 // अप्यश्वीयखरोत्खातधलीदुर्दिनडम्बरे / आह्वाने प्रतिवीराणां शब्ददानेश्च शौर्यतः ॥६७|उत्रासनैः कातराणां भटासकसिन्धुगाहनैः / वृन्दारकजयध्वानपुष्पवृष्टयनुभूतिभिः॥६८।। अकाण्डलोकसंहारवैराग्याद् व्रतसेवनः / अभ्यनीयत संग्रामनाट्यं नवरसात्मकम // 69 / / // पंच० कु०॥ जयचन्द्रास्पद्धेयेव जयश्रीरपि रागिणी / ववे स्वयं महापद्ममच्छमरणमण्डपे // 70 // विद्याधरेश्वरौ तौ च गंगाधरMoमहीधरौ / लाभाभावाद्वल्लभायाः सैन्यमूलस्य नाशनात् / / 71 / / एकाकिनी ततः स्थानान् मूर्खवाणिजकाविव / द्वेधापि निकलमुखा वात्तप्राणावनश्यताम् // 72 // युग्मम् // अगण्यप्राग्जन्मपुण्यढौकितैदिव्यशक्तिभिः / सदा यक्षसहस्रेण प्रत्येकं चाप्यधिष्ठितैः // 73 // चतुर्दशमहास्वनैरवतारेऽपि सूचितैः / चतुर्दशमहारत्नेश्चक्रप्रभृतिभिः स्वयम् / / 74 / सेवितः श्रीमहापद्मश्चक्रवर्ती क्रमेण च / भरतस्य पटखण्डस्य व्यधत्त विजयोत्सवम् / / 75 // त्रि. वि०॥ स्त्रीरत्नं च स्मरन् पूर्वदृष्टं तां मदनावलीम् / क्रीडयेव पुनः पद्मस्तदाश्रमपदं ययौ / / 76 / / तस्मै चक्रे तापसैश्चातिथ्यं तत्रागतो भ्रमन् / जन्मेजयभूपोऽदात् स्वां सुतां मदनावलीम् / / 77 / / सम्पूर्णचक्रवत्तिश्रीययौ स हस्तिनापुरम् / हर्षात्प्रनृत्यल्लक्ष्मीकमिव केतुभुजोच्छ्यैः // 78 // सोऽनमत्पितरौ तत्र मुदितौ मुदितामयौ / सौमनस्यं नयन् 167 //