SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ // 145 // रंकवद् भोक्तुमुद्यतः // 50 // तुन्दस्याभरणिस्तेऽस्तु वाडवस्येव किन्तु रे / क्षुत्तृषात्तों बहिः साधुरागतोऽस्त्यतिसारकी // 51 // निर्लज ! लजसे नैव किं चैव उपसर्गे हतक खयम् / ग्लानोपचर्या द्वेधा यत्संश्रुत्यवं विलम्बसे // 52 // प्रत्युत्तरं क्रियैवाऽस्य विमृश्येति तदा द्रुतम् / भोजनेच्छां मुनिर्मुक्त्वा कृतेऽपि हर्षसौहित्यनिर्भरः // 53 // उत्थाय निर्ययौ पानमन्वेष्टुं स्वाश्रयाजवात् / श्राद्धगेहेप्रकल्प्यं च तच्चक्रेऽमर्षणः सुरः॥५४॥ युग्मम् // aeमुनेः स्थैर्य| अमोघया लब्धिशक्त्या स मुनिस्तद्विजृम्भितम् / निहत्य संगरे धीरः शुद्ध पानं समासदत् / / 55 / गतोऽथ स बहिर्यावत्पावे ग्लान दर्शने देव* यतेने / द्वेधापि मायिना तेनाक्रोशि तावत् कटुक्रुधा // 56 // अहं रुजाविगूनस्त्वं खाऽऽयूनः खादसादरः / शीघ्रं यन्नागमस्तन्मे ||* स्य प्रत्यक्षी भवनम् मृत्यं रे ननमिच्छसि // 57 // धिग् धिक् ते साधुतां धिक् च वैयावृत्यप्रतिश्रवम् / अद्रष्टव्यमुख खं रे निर्दयाऽपसराऽग्रतः॥५८॥ | काकेभ्योऽप्यतिहीनेन त्वया खोदरपूरणे / पाखण्डमाश्रितेन स्यान्निर्वाहः संगरे कथम् // 59 // क्षमी मुनिस्तु तं माह साधो ! मन्तुं | क्षमस्व मे / करोमि सजं त्वामेष पानमेतत्तवोचितम् // 60 // उक्लेति पाययित्वा तं पानं हस्तावलम्बनम् / दत्वोवाचोत्तिष्ठ साधो! गम्यते वसतौ शनैः // 6 // ग्लानोप्यवोचदाः पाप न किं मां गमनाक्षमम् / अतिसारेण निःसारमीक्षसे ? वीक्षणोज्झितः // 62 / / व्रतान्यन्यानि सुकरान्यरेऽङ्गक्लेशभीरुभिः / त्वादृशदुःकरं ग्लानवैयावृत्यमहाव्रतम् // 63 / / युग्मम् / / श्रुत्वैवं तर्जनां नन्दिपेणः सात्विकपुंगवः / अमायी मायिनं स्कन्धे तमारोप्याञ्चलत्ततः॥६४॥ आचुक्रुशे क्रुशेनेव तेन कायमनस्तुदा / नन्दिषेणः परुषेण सरुषैवं पदे | पदे / / 65 / / वायुवत्संचरन् शीघ्रं कुजस्कन्धगतं किमु / दुनोप्युठूननैर्मुण्ड ! कृष्णतुण्डमिवाद्य माम् // 66 / / प्रतिज्ञातार्थनिर्वाहं बाहुव- // 145 // चेन्निनिषसि / साधुवादाद्रिशंगाग्रं तत्त्वं याहि शनैः शनैः // 67 // तेनेत्युक्तो नन्दिषेणः पथि मन्दैः पदैर्ययौ / देवो दध्यावहो वन्ध्या
SR No.600399
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 01
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1942
Total Pages306
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy