________________ श्रीअमम // 146 // मत्प्रतिज्ञा भविष्यति // 68|| जवादऽवन्ध्यतां नेतुं ततस्तां स स्वशक्तितः। वचोंनिष्यन्दं तत्प्राज्यं मुनेस्तस्योपरि व्यधात् // 69 // ऊचे च भंग वेगस्य किं ? करोष्यधमाधम / ग्लानस्य प्रतिजागर्याऽनाचर्याऽनार्यदेहिभिः // 70 // कथं ? निरुग्महात्माऽयं कर्तव्यः सुरवन्मया / ध्यात्वेत्यऽजीगणत्सोस्य वचो वचोपि नाशुचिः // 7 // नन्दिषेणः प्रतिज्ञायाः प्रियायास्तद्विलेपनम् / वर्णोऽपि चान्दनं मेने वचश्च श्रवणोत्पलम् // 72 // अबाधितात्मनः कामं वृत्तैरशुचिभिनिजैः / ज्ञात्वाऽवधेः सुरो नन्दिषेणस्य शुचिमानसम् // 73 // संहृत्य वर्चसो वृष्टिं दृष्टिं सुमनसां व्यधात् / प्रदक्षिणय्य त्रिस्त च क्षमयित्वा स्वरूपभृत् // 74 // नत्वोचे त्वं नवः साधो ! सात्विको येन निर्ममे / शतमखः शतमुखः स्वशक्त्यैकमुखोऽपि यत् // 75 / / कृतश्च क्षमया चित्रमूर्ध्ववास्यप्यधःस्थितिः / सोऽहं तथापि | त्यधैर्यात्तुष्टोऽस्मि वद किं ? ददे // 76 // च०क०॥ मुनिः प्रोचे मया प्राप्तोऽग्रे धर्मः सर्वशर्मदः / असाच्च नोत्तमं किञ्चित्प्रार्थये भवतोऽपि यत् / / 77 // तेनैवं मुद्रितास्योऽगाद्देवो द्या स्वाश्रय मुनिः। तत्राऽन्यसाधुभिः पृष्टः स्पष्टं चाख्यदऽनुद्धतः // 78 // सिंहनिःक्रीडितादीनि दुस्तपानि तपांसि सः। द्वादशाब्दसहस्राणि तेपेऽतिचारवर्जितः // 79 // विहिताराधनश्चान्ते प्रपन्नानशनः स च / निज सस्मार दौर्भाग्यमभाग्योदयदुर्मनाः // 80 // यस्तपोभिः शमीपत्रैरिव चित्रैरसाध्यत / शुद्धध्यानरसः स्वात्मरीतेः कल्याणमूर्तिदः // 81 // हहा स हार्यते शाकपत्रैरिख कुबुद्धिना / तुच्छभोगस्पृहारम्भहतेनेन्द्रियवैरिभिः // 82 // युग्मम् // भूयासं तपसाऽनेन प्रेत्यस्त्रीजनवल्लभः / एवं निदानतः शुक्रे नन्दिपेणः सुरोजनि // 83 // ततश्युतः स ते राजन् ! जज्ञे पुत्रः कलानिधिः। वसुदेवस्तपस्त्यागाद्रमणीनां च वल्लभः // 84 // राज्येऽन्धवृष्णिविन्यस्य समुद्र विजयं ततः / स्वयं तु व्रतमादाय सुप्रतिष्ठाद् ययौ शिवम् // 85 / / तद्ध्वानं भोजवृष्णिरपि भेजे ततोऽभवत् / मथुरायामुग्नसेनस्तत्पुत्रो राज्यधूर्वहः // 86 / तस्यासीन्महिषी राजकुजर जिन| चरित्रम् स्त्रीजनवल्ल| भनिदान करणं प्रान्ते शुक्रे गमनं तस्माच्च्य| वने वसुदेवो जात: सर्ग-४ // 146 //