________________ श्रीअमम जिनचरित्रम् // 10 // प्रकाशिते स्वरूपे सपतिसती पूजन मन्तुक्षमायाचनं च लयं प्रवेश्य द्राक् प्राग् दत्तेष्वासनेषु तान् / उपवेश्य विनिर्गत्य पिधाय द्वारमभ्यधात् // 67 // देव विज्ञापयस्वैतान् सेवागोचरमागतान्। नत्वाऽथ लक्ष्यींकृत्यामून् जजल्प प्राञ्जलिनृपः // 68 // प्रसीदताऽवतरत स्वामिनो मद्गृहे स्वयम् / देवाः सुलोचनावन्मे कामान् पूरयत द्रुतम् // 69 // इत्थंकारमनिर्विन्नो भूयो भूयो व्यजिज्ञपत् / इतरे तूत्तरं किञ्चिद्ददिरे न सतीभयात् / / 70 // त्रि०वि०॥ नृपः सुलोचनां स्माह देवास्तूष्णीं किमासते ? / किमनोऽस्मि किंवात्र क्रियाहीनं किमप्यभूत् // 7 // सती जगाद हतकपिशाचाः किं न जल्पथ ? / एवं प्रणयिनं देवमवजानीथ रे कुतः // 72 // ततः कृताट्टहासास्तेऽवोचन्नभ्यर्थनैरलम् / न पिशाचा वयं किन्तु ते स्मः कामांकुरादयः // 73 // किमेतदिति सम्भ्रान्ते नृपे पालकजायया / आज्ञप्ता द्वारमुद्घाट्य निययुः सहसैव ते // 74 // विषादकौ।। तुकानन्दै युगपदाकुलः / तानसाक्षीनृपस्तेऽपि यथावृत्तं न्यवेदयन् // 75 / / ततो हियाऽनुतापेन भिया भक्त्या वशीकृतः / तैः | समं सादरं सत्याः पादयोन्यपतन्नृपः // 76 / / अन्बनेपीच कल्याणि! प्रसीद सदया भव / ममैतेषां च तितिक्षस्व मन्तून्मोहात्कतानऽमून् / / 77|| पृष्ठे प्रयच्छ नः पाणिं वाणिं चाभयवमिताम् / शीलान्नन्वसि विश्वस्य निग्रहानुग्रहक्षमा // 78 // शरणं त्वां प्रपन्नाः स्मस्तवात्माऽस्माभिरपितः / तत् पाहि पाहि नः सन्तः प्रणतेषु हि वत्सलाः // 79 / / सा स्माह देव ! मा भैपीमन्मनः क्वापि नाकृपम् / अमीषामपि यच्छिक्षामात्रमेव कृतं मया // 80 // इयता कृतकृत्याः स्मस्तदाज्ञापय सम्प्रति / मातः ! किं ? कार्यमस्माभिरित्युक्ते पार्थिवादिभिः // 8 // सती यथावदाख्याय गीतार्था धर्ममाहेतम् / तानन्यांश्च बहूंस्तत्र हेलया प्रत्यबोधयत // 82 // धर्मोपकारादुद्रिक्तबहुमानः सुलोचनाम् / चर्चापुष्पांशुकस्वणनृपः सपतिमार्चयत् / / 83 // पुरःप्रवर्तितस्फीतसंगीतविधिना स्वयम् / कतपौरचमत्कारं पराणपीच तां गृहे // 84|| प्रसन्नो नृपतिश्चक्रे पालक मण्डलेश्वरम् / आजन्माराधयामास मातृवच्च सुलोचनाम् // 85 / / सर्ग-३ // 1