________________ श्रीअमम जिन // 29 // ताभिः व्यरौत् / अपीप्यत्वं पूतना तु क्ष्वेडलिस स्तनं निजम् // 63 // तस्य सन्निहिताभिस्तु देवताभिः शिशोर्वपुः / आविश्याऽवधिषातां द्राक् तेनैव शकटेन ते // 6 // नन्दोऽद्राक्षीत्कुशलिनं कृष्णमेकं समागतः / शकटं तच्च पर्यस्तं विद्याधौँ च ते हते // 65 / / स * चरित्रम् | क्षुब्धः कृष्णमादाय गोपान् साक्षेपमूचिवान् / पर्यस्तः शकटः केन के हते च स्त्रियाविमे // 66 // गोपा अप्येवमाचख्युबलिना शकुनिपूतबालकेन ते / पर्यासि शकटो नार्यावपि नीते यमान्तिकम् // 67|| श्रुत्वा तन्मुषितोऽस्मीति वदन्नंगेषु केशवम् / नन्दः प्रेक्ष्याऽक्षतं नयोः कृतो | खेदाद् यशोदामित्यवोचत // 68 // बालस्त्वया न मोच्योऽयमेकाकीह कदाचन / अपाये यत्पतन्त्रद्य स्तोकान्मुक्तः स्वभाग्यतः॥६९।। विनाशः विलुठत्स्वपि कुम्भेषु न घृतस्य त्वयैककः / कृष्णो विमोच्यः शोच्यः स्याद्यदात्माऽमुं विनावयोः // 70 // तदाकर्ण्य यशोदापि || कृष्णदेवकृत्वोत्संगे शिशुं जवात् / पृच्छन्ती न क्षतोऽसीति सर्वांग वीक्ष्य सस्वजे // 71 // तं स्वजीवितवद्दभ्रे यशोदा सादरा स्वयम् / सदोत्सहिष्णुः कृष्णस्तु छलेनेतस्ततो ययौ // 72 // बढेनोदुखले दाम्ना बद्धा तमुदरेऽन्यदा / यशोदा तद्गतेस्त्रस्ता प्रतिवेशिगृहेऽग| मत् // 73 // स्मृत्वा पैतामहं वैरमेत्य सूर्पकभूस्तदा / तं बालं पेष्टुमन्योन्यं जगामाऽर्जुनयुग्मताम् // 74 // भक्त्वाऽर्जुनौ तस्य माथः कृष्णदेव्याऽथ निर्ममे / कृष्णोऽर्जुनौ बभञ्जतौ गोपैरित्युदघुष्यत // 75 / / श्रुत्वा यशोदानन्दौ तत्समागत्य ससम्भ्रमम् / धूलीधू| सरसर्वांगं कृष्णं प्रीत्या चुचुम्बतुः // 76 / / बद्धा यदुदरे दाम्ना नाम्ना दामोदरस्ततः / सोऽभाणि वल्लवीप्रीतिपल्लवी गोकुले जनैः ||77 // शृंखलीकृतदोर्दण्डः प्रचण्डः स बलादपि / कुष्टा शिखरिणं मन्थमेकोऽपि प्रौढचापलः // 78 // गोपेन्द्रैः सुमनःकोटियुक्तः | स्नेहार्द्रमानसैः / अवार्यमाणः कुतुकोदश्चदक्षैर्विशेषतः // 79 // मन्थनीभ्योऽभोनिधिभ्यो दधिसाराणि रत्नवत् / आददे निददे चानु- // 290 // | गामुकेभ्यो निजेच्छया // 8 // त्रि०वि०॥ स्वैरं क्रीडन् हसन् जल्पनाहरन् प्रहरन्नपि / मार्गे चलन्वलंस्तुष्टथै केषां नाऽभूत्स गोकुले