________________ चलिते नलमुनौ निषेधदेवकृतप्रतिबोधः मुनेरभूत् // 24 // // 277 // गुरुणा च परित्यक्तं तं ज्ञात्वा स्वर्गतः पिता / एत्य प्राबोधयद्धम्र्मोपदेशैरिति शीतलैः // 25 / / दुर्जयस्यापि कामस्य जये तत्त्वमिदं मने / संकल्पाजायतेऽसौ तद्वात्यः संकल्प एव हि // 26 // मनोभित्तौ ब्रह्मचर्य चित्रं चेव ब्रह्मगुप्तिभिः। मुनिरावृणुयात्तत ITI किं ? कुर्यात कान्ताधनागमः // 27 // शिक्षयित्वेति मृदुवाग नैषधि निषधः सुरः। स जगाम निजं धाम धाम्ना तं दृढयन् व्रते |* | // 28 // जगृहेऽनशनं कर्तुं नलोऽथाऽप्रत्यलो व्रतम् / चक्रे तदनुरागेण तदेव दवदन्त्यपि // 29 // मृत्वा नलः कुबेरोऽहमभूवं भीमजा पुनः। मत्प्रियाऽजनि शौरे ! सा च्युत्वा कनकवत्यऽभूत् // 30 // अस्याः पूर्वभवाभ्यस्तादनुरागादिहागमम् / अस्मिन्नेव भवे स्वेफा निका मुक्तिमाप्स्यति // 32 // वन्दितुं जग्मुषः पूर्व सुरन्द्रेण समं मम | विदेहे विमलस्वामी जिनः कथितवानिदम् // 32 // इत्थं श्रीदः स्वागमस हेतं प्राग्भवसंगताम् / आख्याय कनकवत्याः का शौरेस्तिरोदधे // 33 // दानं दत्त तपो विधत्त विधिना साम्राज्यभोगप्रदं, शीलं पालयतेन्दुकुन्दविशदं विनौषनिर्घातकम् / मा काषुयेतिनां जनाः प्रशमिनां चाशातनां सर्वथा, यूतं च त्यजत प्रमादमसमं श्रुत्वा नलाख्यानकम् // 34 // हरिश्चन्द्रः सान्द्रप्रमदवदनः स्वागतकृतिस्फुरत्पाणिः पाणिग्रहमहमथोत्कंठितहृदः। समं सौभाग्यश्रीलंधितवसुदेवेन दुहितुः खयं स्वस्याश्चक्रे सपदि वसुदेवेन नृपतिः॥३५॥ इति प्राग्भवसम्बद्धनलदवदन्तीकथागभिंता कनकवतीपरिणयनकथा समाता। विद्याधरैरथाऽभ्यर्च्य शौरिस्तैस्तैरनीयत / खेचरीभिनवोढाभिस्तत्र चिक्रीड चान्वहम् // 36 // सुप्तोऽन्येयुः सूर्पकेण जहे सोऽथाप्सचेतनः। मुष्ट्या तं प्राहरद घातातेन तेनाप्यमुच्यत // 37 // शौरिः पपात गोदायां ती. कोल्लापुरे गतः। पद्मश्रियमुपायंस्त // 277 //