SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ // 139 // मथुरायां तवंशे स्पदं ययौ // 34 // देवताभिरसत्योक्तेरतिक्रुद्धाभिराहतः / वसुनश्यदसुश्चापदाऽऽपदं नरकास्पदम् // 35 // राज्यच्छेदनिदानोऽतिहिं-17 साऽसत्यवचास्ततः / क्रुद्धैः पर्वतकः पौरैर्नगरान्निरखास्यत // 36 / / स्वोपज्ञां तामजव्याख्यां प्रथयिष्यन् दुराग्रहात् / महायकाय कमपि विचिन्वन्नाट स क्षितौ // 37 // वसोरेक्ष्वाकीकौरव्योर्दव्योः कुक्षिसमुद्भवाः / अभूवन् सूनवो दश दश रश्मिशतत्विपः // 38 // बृहद्वसुश्चित्रवसुर्वासवोऽको महावसुः / विश्वावसू रतिः सूर्यः सुवसुश्च बृहद्ध्वजः // 39 / / वसौ परासौ तेष्वष्टौ क्रमाद् राज्ये प्रतिष्ठिताः। सार्वभौम देवताभिरतिक्रोधाजनिरे द्वौ तु नेशतुः॥४०॥ तयोः सुवसुना प्रापि राज्यं नागपुरे पुरे / लक्ष्मीबदेशिकत्वेऽपि सकते ह्यनया | यदुराजा तवंशेयिनी // 41 // वृहद्ध्वजश्च मथुरां गत्वा राजाऽभवञ्चिरम् / इन्दुरब्धेविमुक्तोऽपि वसतीश्वरमूर्द्धनि // 42 // सुवाहूदीर्घवाहश्च लष्ट इन्धकवृष्णेः बाहुश्च भानुकः / मधुः सुभानुर्भीमश्चाभूवन भूपास्ततः क्रमात् // 43 / / भीमाजज्ञे हरिवंशनक्षत्रपथचन्द्रमाः / लोकंपृणः करैया पुत्राः समुद्रसार्वभौमो यदुनृपः // 44 // सुतस्ततरिपुध्वान्तध्वंसरुचिर्नृपः / लुप्तापरमहाः शूरः शूरः सूर इवाभवत् // 45 // तस्य शौरिसुवीराख्यौ |विजयादयः महीभृद्भदिनौ सुतौ / भद्र जातेरिभस्येव दन्तायुचर्बभूवतुः // 46 // राज्ये शौरि यौवराज्ये सुवीरं संनिवेश्य च / शूरराजः परिव्रज्यामुपादाय दिवं ययौ // 47 // शौरेरन्धकवृष्ण्याचा बभूवुबहवः सुताः। भोजवृष्ण्यादयः शूराः सुवीरस्य तु सूनवः // 48 // शौरिः सुवीरं मथुराराज्ये न्यस्यानु निजम् / कुशार्तदेशे कालिन्धाः कूले शौरिपुरं व्यवात् / / 49 / सुवीरो मयुरेश्वर्य दचा खं भोजवृष्णये। सौवीरपत्तनं सिन्धुदेशे गवा न्यवीविशत् // 50 // शौरिः शौरिपुरस्वाम्यं वितीर्याऽन्धकवृष्णये / सुप्रतिष्ठमुनेः पार्श्वे प्रवाज सहानुजः // 51 // तपःकृशानुना दग्धा कर्मकक्षमशेषतः। उद्योतिकेवलज्योतिः सिद्धिसौधमथासदत् // 52 / / मथुरायां भोजवृष्णेरा- // 139 // धिपत्यमुपेयुपः / उदग्रविक्रमादुन उग्रसेनोऽभवत्सुतः // 53 // देव्यामन्धकवृण्णेस्तु सुभद्रायां दशात्मजाः / प्रहसंकल्पसम्पूतों कल्प
SR No.600399
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 01
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1942
Total Pages306
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy