________________ // 41 // अवधिज्ञानिना पूर्वभवकथनम् त्राता ज्येष्ठेन शकटचक्रेण त्वऽमुना हता / अस्याः प्रीतौ च कोपेचाऽनयोर्हेतुरयं स्फुटः॥२८॥ किञ्चाऽस्य स्तोकमेवेदं वधा| दीनां यदेकशः / कृतानामुदयोऽल्पोऽपि प्रोक्तो दशगुणो जिनः // 29 // द्वेषे तीव्रतरे तु स्यात् शतादिगुणितोऽप्यसौ / नाऽमारि | * मात्रा चैष हेतुस्तत्र निशम्यताम् // 30 // हतेयं प्राग्भवेऽनेन न द्वेषात् किन्तु कौतुकात् / एककृखोप्यसन्मन्द एवं कर्मोदयोऽस्य तत् | | // 31 // गतिं कर्मपरीणामं निर्वस्तुमिह देहिनाम् / आवर्त च पुद्गलानां शक्तः कोवा विना जिनम् // 32 // धर्मद्रोश्च कृपामूलं शास्त्राणां जीवितं कृपा / कृपा मुक्त्यङ्गनादूती धन्यैरासेव्यते ह्यसौ // 33 // हिंसांऽहसां महाखानिरविवेकस्य रङ्गभूः। भववल्लीमहाकन्दस्त्याज्या किमपरं बुधैः // 34 / / अत्रोदाहरणं चेतावेवेत्युक्त्वा मुनौ स्थिते / जज्ञे जातिस्मृतिर्घात्रोः श्रुत्वा स्वचरितं तयोः // | // 35 / / ततस्तौ जातवैराग्यौ महाभाग्यौ मुनीश्वरम् / दुःकर्ममर्मनिर्भेददक्षां दीक्षामयाचताम् // 36 // भवोद्विग्नमनाः श्रेष्ठ्यऽप्युवा चैतौ सगद्गदम् / आयुष्मन्तौ श्रयिष्येऽहमप्युच्चैयुवयोः पथम् // 37 // चेत्क्षीरकण्ठावप्येवं युवा वत्सौ व्यवस्यतम् / भुक्तभोगस्य तयुक्तमेवेदं सुतरां मम // 38 // ऊचे मुनिर्मुनेभिक्षामटतो नासिंतु गृहे / कल्पते न प्रबन्धेन कथाः कथयितुं तथा // 39 // प्राग्भवं त्वेतयोराख्यं गुरुलाघवचिन्तया / विज्ञायोपकृति ज्ञानात् सा हि धाङ्गमादिमम् // 40 // दीक्षन्ते गुरवस्ते सन्त्युद्याने कुसुमाकरे। अद्यैव पुनरायाताः श्रीचन्द्रप्रभसूरयः // 41 // तपस्यल्परुचिर्भानुस्तमसा पीडितः शशी। दुग्धाब्धिश्च गिरिक्षुब्धः केनैषां तुल्यताऽस्तु | तत् // 42 // हंसवत्तत्पदाम्भोज भजध्वप्रिति तान् मुनिः / आदिश्य निरगाद् गेहाद् भृङ्गः पङ्केरुहादिव // 43 // त्रि०वि०॥ हित्वा | सविभवां लीलावती वारीमिव द्विपः / नन्दानन्दसुनन्देषु गेहभारं निवेश्य च // 44 // ललितांगः समं ताभ्यां सुताभ्यां कुसुमाकरम् / * उद्यानमेत्य श्रीचन्द्रप्रभमूरिमवन्दत // 45 // युग्मम् / / पादास्तस्य प्रणेमुस्ते चकोरा इव शीतगाः / पपुश्च देशनां स्वच्छां प्रीतिभाजः // 41 //