________________ श्रीअमम // 252 // पदेशमिव संसदि / आययौ सत्यतां नेतुं तदा कोऽपि वरः सुरः // 57 // स च केवलिन नत्वा सतीमेवमवोचत / देवि ! शिष्यः जिनकुलपतेरस्याभूत्कर्परः पुरा // 58 // चक्रे तपोवनेचैव तपः पांचाग्निकं स च / नापूजि तापसैः किंतु न वाचाऽप्यभ्यनन्दि च // 51 // चरित्रम् | ततस्तदपमानोत्थः पंचाग्निभ्योऽपि दुःसहः / तस्यादीप्यत कोपाग्निस्ततस्त्यक्त्वा तपोवनम् // 60 / / अन्यत्र व्रजतो रात्रौ तमःपट- भमीप्रभाव| लतो द्विधा / अंधीभृतदृशः पातो मार्गेऽभूगिरिकंदरे // 61 / / युग्मम् // दंताः पेतुर्मुखात्तस्याऽऽस्फालितादिरिदंतके / युक्तं वा दर्शनार्थ मागतो | मलिनासक्तः शुचिभिस्त्यज्यते द्विजैः // 62 // सप्तरात्रं व्यथानश्च सोऽस्थात्तत्रैव कंदरे। निःस्नेहमानसैरालप्यतापि न तु तापसैः देवीभूतो // 63 // आश्रमात्तत्र निर्यात वैरिणीवापदं गते / तापसानां मनस्यासीत्प्रत्यूत प्रमदोऽधिकः // 64 // ततः कोपपरस्तेषु व्यथया स तापस तथाऽदितः / मृत्वाऽभूदृग्विषः सर्पः सदोऽत्रैव कानने // 65 // भैमि ! त्वामेकदाऽवस्थां दंष्टुं सोहिरधावत / त्वत्संस्मृतनमस्कार- शिष्यः मंत्रेणाऽस्तंभि तत्क्षणात् // 66 // * भयात्ततोऽपसृत्याशु लीनश्चेका दरीमसौ / भेकाद्यैवृत्तिमाजीवं चक्रे धिक् क्रोधरोधितान् // 67 // तापसानां कथ्यमानं वर्षत्य-* ब्देऽन्यदा त्वया / सोऽहिंसामूलमश्रौपीजैन धर्म महामतिः॥६८॥ धेनूनां वर्णभेदेऽपि दुग्धवर्णकता यथा / मुद्राभेदेऽपि दृष्टीनामहिंसायां तथैकता // 69 // हिंसा निःपारसंसारपारावारांबुदेवता। अहिंसा तु मुक्तिवधुकेलिसंदेशतिका // 7 // वनस्पतीनां सर्ग-६ सर्वेषां यथा भूर्मूलकारणम् / हिंसा स्मृता तथा सर्वपापानां मूलकारणम् // 71 // सदा पंचेंद्रियमाणिघातपातकदूषिताः। वसंति नरकेष्वेव कुभीपाकादिदुःखिताः // 72 // श्रुत्वेत्यचिंतयच्चैष जीवहिंसारतः सदा / हहाहाऽहं सहिष्यामि ताः कथं नरकव्यथाः // 73 // // 252 / / इत्यहापोहतो दृष्ट्वा तापसानुदपद्यत / ज्ञानांशो जातिस्मरणं तस्य प्राग् जन्मदर्शकम् // 74 // तेनोत्पादितवैराग्यः सभाग्येन पुरस्कृतः /