SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ // 201 // स्वामिस्तदभयं देहि त्वमप्यस्मै दयानिधे ! // 19 // श्रेष्ठी तेनेति विज्ञप्तः श्रावस्त्यां तं सहाऽनयत् / दापयित्वाऽभयं भूपात्पुर्यां खैर-1* चरं व्यधात् // 900 // मृगध्वजः कुमारों हिमन्यदाऽस्यैकमच्छिदत् / निर्वासितस्ततः पित्रा वैराग्याद् व्रतमाद्रदे ॥शा दिवसेऽष्टादशे केवलजामृत्युमासदन्महिषः सच / मृगध्वजमुनिलेभे द्वाविंशे त्वन्हि केवलम् / / 2 / / उपेत्य भक्त्या नेमे स मुरासुरनरेश्वरैः / महिषेण समं वैर- निमृगध्वहेतुं पित्रा त्वऽपृच्छयत // 3 // केवल्याऽऽख्यदऽश्वग्रीवः प्रतिविष्णुः पुराऽभवत् / हरिश्मश्रुस्तु तन्मंत्री नास्तिको धर्मनिन्दकः॥४॥ | जमुनि | आस्तिकः सर्वदा धर्म भूपतिः प्रत्यतिष्ठिपत् / तमोज्योरिव तयोरेवं वैरमवर्द्धत // 5 / / हतौ त्रिपृष्ठाचलाभ्यां गतौ सप्तमी भुवम् / कथितः तबृतौ च बहुधा चिरं पर्याटतुर्भवम् // 6 // सोहमश्वग्रीवजीवस्तवाऽभूवं सुतो नृप! / महिपोऽभून्मंत्रिजीवस्तं प्राग्वैराद् व्यनाशयम् खवृत्तान्तः | ||7|| विपद्य महिषो जज्ञे लोहिताक्षाभिधोऽसुरः। आगमद् वन्दितुं मां च कीदृक् संसारनाटकम् // 8 // मृगध्वज रिभ्यस्य विपदः *बन्धुमतीप रिणयन च | सेरिभस्य च / प्रासाद सोऽसुरः कृत्वा रत्नमृतीन्यवेशयत् / / 9 / / कामदेवान्वये कामदत्तनामाऽस्ति सम्प्रति / श्रेष्मी बन्धमती रूपवती तस्य तु नन्दना // 10|| पृष्टो ज्ञानी तद्वरार्थेऽशंसद्देवौकसोऽस्य यः / विवरीता मुखद्वारं परिणेता स ते सुताम् // 11 // श्रुत्वेति विप्राद | दुन्दुस्तद्द्वारं गत्वोद्घाटयत् / तस्यानर्गलदोण्णोऽग्रे कास्ताः द्वात्रिंशदर्गलाः // 12 // द्विजेन वर्द्धितः श्रेष्ठी कामदत्तस्तदैव ताम् / अदत्त शौरये कन्यां तत्रैवागत्य सम्मदात / / 13 / / आगाद् द्रष्टुं तदाश्चर्यमेणीपुत्रः क्षमापतिः / प्रियङ्गुसुन्दरी चास्य पुत्रीस्त्रीसृष्टिमञ्जरी // 1 // वसुदेवंच सुदेवमिवोत्तीण दिवस्तदा / प्रेक्ष्य दक्षाऽगमत्पश्चवाणवाणैकलक्ष्यताम् // 15 / / तस्या द्वाःस्थस्तामवस्था दुःस्थां तत्स्थाय शौरये / एणीपुत्रचरित्रं चागत्याऽशंसत्कृताञ्जलिः // 16 // अवश्य प्रातरागच्छे पालदुहितुर्गृहे / इत्यावेद्य ययौ द्वाःस्थो // 201 // Do नायं चैक्षिष्ट यादवः // 17 // तत्राऽशृणोन्नमेः सूनुर्वासवः खेचरोऽजनि / तद्वंश्यानां वासवानां पुरुहूतः कुलेऽभवत् // 18 // सोऽन्यदा
SR No.600399
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 01
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1942
Total Pages306
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy