SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ श्रीअमम // 22 // जिनचरित्रम् पुण्यात् श्रेष्ठिपुच्या लमः जामाता यच्च प्राप्तवरा विषा / / 87 / / युग्मम् // ततः पुरेऽसिन् सुलभैर्वस्तुभिर्द्रविणव्ययात् / क्षणाद् वैवाहिकी चक्रे सामग्रीं श्रेष्ठिनन्दनः / / 88|| आबद्धकङ्कणो बन्धुवधूविहितमङ्गलः / चारवेषां विषां दामन्दको रात्रावुपायत // 89 / / इतः प्रमुदितः प्रातः प्राप्तः श्रेष्ठी स्वसद्मनि / शुश्राव नान्दीनिनादान दूराजनरवाकुलान् // 10 // अपश्यत् कन्दलीस्तम्भदन्तुरास्तोरणावलीः / सखस्तिकानि द्वाराणि पिण्डीभूतं जनं पुरः / / 91 / / पठतो बन्दिनो वेदीद्धाः क्लृप्तांश्च मण्डपान् / दीयमानानि ताम्बूलान्यज़मानांश्च गोत्रजान् // 12 // त्रिभिर्वि // किमेतदिति संभ्रान्तोऽविशल्लब्धान्तरश्चिरात् / विषादामन्दको नव्यपरिणीतौ स चैक्षत // 93 // विवाहनेपथ्यधरौ कृतकौतुकमंगलौ / उपेत्य सादरौ दूराद्दम्पती तं प्रणेमतुः // 94 // रहो अच्छत्सुतं श्रेष्ठी सासूयो वत्स! किन्विदम् / स आख्यत्तातो जानाति श्रेष्ठशुचे ननु वेनि किम् ? // 95 / आः किमीक् स्मृतिभ्रंशस्तातस्याऽनिष्टसूचकः / शान्तं चिरायुमै तात इति ध्यात्वा सुतोऽवदत // 16 // तात ! किं ? व्यस्मरः कल्ये लेखेनादिष्टवानसि / वत्स! लेखे किमादिष्टं ? तात दद्या विपामिति // 97 / / वत्स! क लेखस्तातैष इति लेख समपितम् / वाचयामास विच्छायश्चिन्तयामास चेति सः॥९८।। आः किमेतत्परिणतं विषस्थाने विषाऽभवत् / मन्येऽलेखि मयैवेत्थं धिक् प्रमादो महान्मम // 99 / / यद्वा मम न वत्सस्य चापराधोत्र कश्चन / प्रातिकूल्यं विधेरेवापराध्यति दुरात्मनः // 400 / आस्तां न तावत् ज्ञाप्योऽसौ सुतो लक्ष्यमात्मनः / सिध्यन्ति गूढमत्राणामेव कार्याणि सर्वथा // 1 // निश्चित्येत्यवदत् साधु वत्स! साधु सुतोऽसि मे / त्वां विना चिरसाध्य कः कुर्यादित्थं प्रयोजनम् ? / / 2 / / व्यस्मरं यः कृतं कार्य धिग्वार्द्धकवशंवदः / निश्चिन्तः सर्वथाऽभूवं त्वय्याहितभरोऽधुना // 3 // अथागत्य च दुःखातों विविक्तां चित्रशालिकाम् / चिन्तासमुद्रमुद्दामक्रोधवाडवमाविशत् / 4 // हन्तुमेनं दुरात्मानं नोपायाः कति चक्रिरे / नकोऽपि फलितस्तेषु कोऽयं भाग्यविपर्ययः॥५।। अयं च // 22 //
SR No.600399
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 01
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1942
Total Pages306
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy