________________ // 21 // च दास्यति / पाटयित्वा क्षिपाम्येनं किमन्यल्लेखमेव तत् // 67 // ताम्येद्विबुद्धो यद्वैनमपश्यन्मम वल्लभः / कुर्वे क्वचिल्लिपेर्भेदमन्योऽर्थो जायते यतः // 68 // आ ज्ञातं विषमित्यत्र करिष्यामि विषामिति / अहो पुण्यैरभूदेषा प्रत्युपन्ना मतिर्मम // 69 // जीविष्यति |च सुमुखो मद्भर्त्ता च भविष्यति / आम्राश्च सिक्ताः पितरस्तृप्ताश्चेति कृतं मया // 70 // नेत्रश्रीभाजनादसजलोन्मिश्रितकजलैः / नखशुक्त्यग्रलेखन्या साऽदात्कलां विषपदे // 71 / / विषं देयमिति पदं तया वर्णविकारतः / बालपण्डितया सद्यो विषा देयेत्यसा| ध्यत // 72 // संवृत्य च तथा लेख बबन्ध बसनाञ्चले / गत्वा च पुरतः काममानचे च जगाद च // 73 // देव ! त्वयाऽयमानीय तावन्तुष्टेन दर्शितः / पुण्यात्मनाऽमुना सार्द्धमिदानी देहि संगमम् // 74 // विषा जगाम खं धाम क्षणाद्दामन्दकोऽपि च / सुप्तोत्थितः प्रत्यवेक्ष्य लेख श्रेष्टिगृहं ययौ / / 75 / / क्व गतः क्व स्थितो दृष्टश्चिराच्चेत्यादिवादिना / स्वयं सागरदत्तेन जनेन च कतादरः // 76 / / | असौ तस्य करे लेख ददावाख्यच्च वाचिकम् / शिरसाऽऽरोप्य सोऽप्येवं वाचयित्वाऽवधार्य च // 77 // विममर्शत्यधौताहेरस्य दद्या | विषामिति / ताताज्ञाऽऽकस्मिकी कस्माद्यदिवाऽलं विचारणैः // 78 // न युज्यते कुलीनानां गुर्वादेशविकल्पनम् / स्वमेऽपि न च मे तातो निःफलं कर्हि चेष्टते // 79 // न चाऽयमपि विज्ञातरूपशीलकुलक्रमः। कुतोऽपि हीयते हन्त विषाया मत्वसुर्वरः // 80 // लेखं बढ़ाऽश्चले प्रोचे विषे! तातेन दापिता / त्वमस्येति विषाप्यासीत् सान्तासमधोमुखी / / 8 / / आजूहबज्ज्यौतिषिकं लग्न पप्रच्छ चादरात् / सोऽप्याख्यान्नक्तमद्यैव निशीथे लग्नमुत्तमम् // 82 // चेन्नाद्य परिणीतेयं शुद्धिर्वर्षद्वयात्ततः / किश्च तादृग्ग्रहबलं लग्ने ऽस्मिन्नस्ति | निस्तुपम् / / 83 / / वाचामगोचरो यत्राचिरादभ्युदयोऽद्भुतः। कृतशत्रुकुलोच्छेदः परिणेतुर्भविष्यति // 84 / / युग्मम् / अथ श्रेष्ठिसुतो हृष्टः संपूज्य विससर्ज तम् / व्यभावयच्च ताताज्ञाप्यतः शंके समुत्सुकः / / 86 / / यतः पश्चाच्चिराद् बुद्धिलग्नं यच्चैवमुत्तमम् / यदीदृशश्च | // 21 //