________________ // 23 // HAPRA HEPA HENAR | पिटकोद्भेदो गण्डस्योपरि यत्किल / न परं घातितो नैष जामाता प्रत्युताऽभवत् // 6 // मन्येऽथवा मुनेस्तस्य नान्यथा भावि भाषितम् / यदयं छिद्यमानोऽपि वर्द्धते वनवृक्षवत् // 7 // यद्वा नखच्छेद्यमपि कुठारच्छेद्यतां गतम् / उत्पाटये माणिभद्राङ्ग गज इव द्रुमम् ||8|| वरं विषाया वैधव्यं मैष जीवन् दुराशयः। वरं ध्वान्तं नतूद्योतः प्रदीपनकसम्भवः // 9 / / यमदासकालपाशौ पुरे द्वाविह शौनिको / यमदासः पुरा दृष्टव्यभिचारस्ततोऽस्तु सः // 10 // कालपाशं तथा वच्मि हन्ति दूरस्थितो यथा / दृष्टेऽस्मिन् सहसा यत्स्युः | सकृपाः शौनिका अपि // 11 // उपहारममुं गोत्रदेव्याश्चण्ड्याः करोम्यहम् / इति निश्चित्य गृहिणीमाहूयेदमवोचत // 12 // प्रियेऽ-| | पत्यानुरूपेण पुत्र्याः पूर्णमनोरथः / प्रेषयिष्याम्यमू चण्डी द्रष्टुं स्वकुलदेवताम् // 13 // इत्थं निर्विघ्ननिवृत्तोत्सवानां युज्यते ह्यदः।। | तच्छीघं बलिपुष्पादिसामग्री प्रगुणीकुरु // 14 // तथेत्यभ्युपगम्याथ गतायां तत्र सोऽप्यगात् / हट्टे चण्डालमाहूय कालपाशं रहोऽ-* भ्यधात् // 15 / / अरे सहस्रं दीनारान् दास्ये मत्कार्यमाचर / रिपुरेकोऽस्ति मे तत्रोद्धते स्वस्थो भवाम्यहम् / / 16 / / तत्तं द्वितीये वयसि | वर्तमानं धनुर्धरः। चण्डिकाभवने यान्तं तन्माल्यवनमध्यगः // 17 // सायं पटलिकाहस्तं कर्णान्ताकृष्टसायकः। विश्रब्धं पादपच्छन्नः सस्त्रीकमुपलक्षयन् // 18 // स्त्रियं रक्षस्तथा हन्यात्यथोच्लसिति नो पुनः। शल्यं घट्टितनिमुक्तमनाकृष्टं हि दुःसहम् / / 19 / / च०क०॥ | यदादिशति भति कालपाशे समुत्थिते / हट्टे मुक्त्वा सुतं सायं स्वयं गृहमुपेयिवान् // 20 // शठः सभार्यमाकार्य दामन्दकमवोचत / जामात्रा मित्रपुत्रेण दिष्ट्या वर्धामहे त्वया // 21 // पुराद् बहिरिहैवाऽस्ति चण्डी नः कुलदेवता। स्वयं पटलिकाहस्तः सविषस्तां नमस्कुरु // 22 // क्रमः किल कुलेऽस्माकं वेद्युत्तीर्ण वधूवरम् / एकाक्येव बजत्पद्भ्यां यद्देवीमर्चयेदिति / / 23 / / वत्सः सागरदत्तो न वेत्त्यद्यापि कुलस्थितिम् / स्थितेलोंपादनिष्ट माऽभूत् किश्चिद्याहि सत्वरम् / / 24 / / च०क०॥ यदाज्ञापयसीत्युक्त्वा प्रतस्थे सोऽपि // 23 //