SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ पञ्चमः सर्गः। // 153 // राज्ञा व्याजेन निरुद्धं | बहिर्गमनं | वसुदेवस्य गाम्भीर्यविहिताशेषसमुद्रविजयस्ततः। प्रातः समुद्रविजयःक्ष्मापालः पालयन् प्रजाः // 1 // अनेकधामखचितः सुराधीशोऽप्यगोत्रभित / सुपर्वसेवितोऽध्यास्त सुधर्मसन्निभां सभाम् / / 2 / / युग्मम् / / नन्तुं तेन वसुदेवः प्राप्तो देव इव श्रिया। प्रीत्या खोत्संगमारोप्याभाणि प्राणितवल्लभः // 3 // वृथहिरेयाहिराभिनिस्तन्द्रः पूर्णचन्द्रवत् / काश्य प्राप्तोऽस्यहो वत्स ! त्वमतच्छवपतिः॥४॥ | तदस्मत्सन्निधावेव देव तिष्ठ बहिगृहात् / मा गाः क्वाप्यति चण्डांशुतापव्यापदि सर्वथा // 5 // यु०॥ प्रागऽभ्यस्ताश्चिन्तयतः परतश्च |नवाः कलाः / भावी कलाविद्गोष्टयैव विनोदस्तेऽत्र सर्वदा // 6 / / अस्मन्नेत्रचकोराणां ज्योत्स्नापीयूषपारणम् / कारणं परमप्रीतेः सदाऽस्त त्वन्मुखेन्दतः // 7 // अस्तुंकारः कुमारोऽपि तद्रािं विनयी ऋजुः / कोदण्डदण्डवत्तस्थौ तथैवाऽविकृताकतिः // 8 // स्वभ्रातर्मन्दिरे तिष्ठन् पूरयंस्तत्कुतूहलम् / तत्तत्कलानां योग्याभिः सोऽत्यगाद्दिवसान् बहून् // 9 / / तत्रापतन्ती चान्येयुः कुब्जिका गन्धका|रिका / तेनाअच्छि कृते कस्स गन्धोऽयमिति साऽन्वशात् / / 10 / / कुमार ! श्रीशिवादेव्या गन्धोऽयं प्रेषि मत्करे / महाराजश्रीसम| द्रविजयस्य कृते नवः // 11 // गन्धोऽयं मेप्युपकरोतीति कुट्टिकरो वदन् / तमाच्छिदत्करात्तस्या युवराजोऽपि लीलया // 12 // उवाच रुषिता सापीदृशैः खैरेव चेष्टितैः / यत्रितः कपिवद्रोहे तिष्ठसीह निरन्तरम् // 1 / / तेनाप्युक्ता कथं ? त्वेतदिति सापि न्यवेदयत् / तं महाजनवृत्तान्तं मूलात्कणेऽस्य बिभ्यती // 14 // भूपात्कूपादिवालब्धमध्यादपि बहिर्जवात् / रहस्सं नीयते स्त्रीभिः सारणीभिरि // 15 //
SR No.600399
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 01
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1942
Total Pages306
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy