________________ श्रीअमम // 152 // फलके वर्णकैः शुभैः / रूपं श्रीवसुदेवस्याऽप्रतिरूपं कलोद्भटाः॥८२।। स्मेराक्ष्यः सरवकेन्दुस्मितश्रीचन्दनद्रवैः। विलिप्य कामवत्काममभिगमवपुर्गुणम् / / 83 / / कटाक्षलक्षरञ्चन्ति मालतीमुकुलैरिव / सद्गुणग्रथितः शश्वदनन्यध्यानवृत्तयः // 84 // त्रि० वि०॥ धूर्तिता चरित्रम् / इन नाग्वहा इव कार्मणिता इव / दास्यं नीता इन ऋीता इनोजष्टगिता इव / / 85 // भूनाविष्टा वाकृष्टिपत्राकृटा इनाभितः / आदिष्टा श्रीसपद्रविइब केनाऽपि योग चूर्णवशा) इव / / 86 // कामिन्यो वन्यहस्तिन्य इव दूरीकृतांकुशाः। मार्गे यान्तं युवराजमनुयान्ति द्विपेन्द्रवत् || जयपार्श्व ||87 // त्रि० तस्मिन् दृष्टिपथाद्यातेऽप्यालेख्यलिखिता इव / स्तम्भिता इव चोत्कीणा इव मूच्छौं गता इव // 88 // कीलिता इव सर्वांग गत्वा महा जनेन मूवज्रलेपकृता इव / आहूता अपि नो गोत्रवृद्धाभिश्चतयन्ति च // 89 / / यु० // किं ? बहुक्तर्वसुदेवमेव स्वमऽपि ताः प्रभो ! / पश्यन्ति चितं स्वशय्योत्थाय चानुधावन्ति ससंभ्रमाः // 10 // सौभाग्यनिधिमेनं चेदीक्षते मुञ्चते तदा / रतिः स्मरं हरं गौरी वशिष्टं चाप्य रुन्धती / / स्वरूपम् ||91 / / तदेवं वसुदेवेन स्वामिन्नपहृतस्त्रियः / ब्रह्मचये चरामः किं ? याम: किंवा वयं वनम् // 92 / / कुमारं वारयिष्येऽहमतः स्थेयं | समाहितः / युप्माभिरिति जल्पित्वा राजा पौगनातोपयत् // 93 / / नागरोक्तिमदुक्तिश्च कुमारस्य न केनचित / आख्येयेति न्यषेधत्स्वपाश्वस्थ स परिच्छदम् / / 14 / / राज्ञां श्रीजनतानुगगजनितवेति क्षितीन्द्रो हृदि, ज्ञात्वा देवतदुर्लभस्य गुतरां प्राणप्रियस्यात्मनः / बन्धोः खैरविहारसौख्यहतिमायादृत्य सत्कारतो, व्यसाक्षीत् मुदितं महाजनमहो मुखामितावल्गितम् / / 15 / / अममचरिते भाविन्येवं तयोः सहजन्मनोजयितुरिमा वंशोत्पत्ति तुरीयभवागमे / सुचरितमपि श्रीविंशस्याहतोऽस्य च सत्तपः, प्रकटितफलं श्रुत्वा भाव्यं | जनैः सुकृतार्जनैः / / 96 // इल्याचायधीमुनिम्नविरचिते श्रीअममस्वामि चरित महाकाव्ये चतुर्थभवे हरिवंशी पत्ति--श्रीमुनिसुवनादिगजवसुराजयदराजचरित्र दादशाह कंसोत्ति - वसुदेवप्रान्भवतपोभाग्यसौभाग्यवर्णनश्चतुर्थः सर्गः / मर्ग