SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ // 127|| चतुर्विध संघस्थापनम् द्रव्यलक्षाः प्रदायार्द्धत्रयोदशाः // 72 // एत्य प्रदक्षिणीकृत्य प्रभुं शक्रस्तवेन च / स्तुत्वा नत्वा चानुशक्रं नरशक्र उपाविशत् // 73 // युग्मम् // ससम्यक्त्वं यतिधर्म श्राद्धधर्म च पर्षदाम् / सर्वभाषापरीणाममुपाख्यद् भगवान् गिरा |74 // श्रुखैतां देशनां भर्तुः प्रात्रजन् बहवो जनाः। भेजुः | श्रावकता केचित् केचित्सम्यक्त्वमेव च // 75 / / इन्द्रादिकानां तत्राष्टादशानां गणभृत्पदम् / विभुर्ददौ द्वादशांगीकृतां त्रिपदिकाश्रयात् // 76 / / साध्वीमुख्या निलाख्या चाहता चक्रे महत्तरा / गंगदत्तो महाश्राद्धो विजया श्राविकाग्रिमा 77 // तदा च प्रथमाऽपूरि पौरुषी स्वामिनापि च / व्यसजि देशना राज्ञाऽऽनायितश्चाविशद् बलिः // 78 / / तस्योत्क्षिप्तस्य देवाग्रे जगृहेऽर्द्ध सुरैर्दिवि / ततोऽ| न्यद् भस्थितं राज्ञा तस्याप्यर्द्ध परेजनः / / 79 / / स्वाम्यथोत्तरदिग्द्वारा निःसृत्य सहितः सुरैः / गत्वेशदिकस्थिते देवच्छन्दे विश्राममातनोत् / / 80 // स्वामिनः पादपीठस्थी देशनां विदधे ततः। द्वितीयां पौरुषीमिन्द्रो निस्तन्द्रो गणनायकः / / 81 // देशनाविरते तस्मिन् गणाग्रण्यां जिनेश्वरम् / नत्वा खं खं ययुः स्थानं वज्रभृत्सुव्रतादयः // 82 // तीर्थेऽस्य जज्ञे वरुणो यक्षरुयक्षश्चतुर्मुखः / वृषयानो जटी श्वेतश्चतुर्भिर्दक्षिणैर्भुजैः // 83 // बीजपुरगदाबाणशक्तिभृद्भिस्तथेतरैः / नकुलाक्षधनुःपशुधारिभिश्च विराजितः // 84 // | युग्मम् // देवी पुरुषदत्ता च गौरी भद्रासनस्थिता / दक्षिणेन दोर्युगेन वरदेनाक्षमत्रिणा // 85 // समातुलिंगशूलेन वामेन तु विराजिता / सुव्रतस्वामिनोऽभूतामेते शासनदेवते // 86 / / युग्मम् // चतुर्भिः सहजैरेकादशभिः कर्मघातजैः। दिव्यैरेकोनविंशत्याऽतिशयैरिति शोभितः // 87 // सुरासुरैर्वृतः स्वामी कोटिसंख्यैर्जघन्यतः / पृथिव्यां विहरन्नागात् प्रतिष्ठानपुरेऽन्यदा / / 88 // ऐशान्यां तत्र समवसरणं निर्मित सुरैः / आस्थाय भगवान् धर्म शर्मदायकमाख्यत // 89 // एयुर्जानपदाः पौराः पृथ्वीपतिपुरःसराः। श्रुन्वा तमा // 127 //
SR No.600399
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 01
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1942
Total Pages306
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy