SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ श्रीश्रमम जिनचरित्रम् केवलज्ञान प्राप्तिः // 126 // नुरक्तो मुक्तांगभूषणः / विग्रहस्थानरीन् धुन्वन् स राज्यस्थो बनेऽप्यभात् // 53 // तस्यान्ते प्रातिकूल्यं न वायुरेकेन्द्रियोऽप्यधात् / | वाच्यं पञ्चन्द्रियाणां तु सिंहादीनां तदत्र किम् ? // 54 // कर्मवल्लीफलान्येष तपोऽनौ दुर्जराण्यपि / विपच्याऽश्नन्नभूद् वर्ण्यः स्वल्पै | रपि दिनैः सताम् // 55 // वातैमेरुरिवाऽकम्प्य उपसर्गपरीपहैः / निर्मोहो निभयो निःप्रपञ्चः पश्चाक्षनिग्रही // 56 // प्रतिदेशं प्रतिवनं मौनी भ्राम्यन्महीतले / मुनीनां मोक्षशिक्षकहेतुः केषामभून्न सः१॥५७।। छद्मस्थितो विहृत्यैवं मासानेकादश प्रभुः / दीक्षोद्यानं नीलगुहाभिधानं पुनराययौ // 58 // कृतषष्ठतपास्तत्र स चम्पकतरोस्तले / तस्थौ प्रतिमया कान्तः शान्तो रस इवांगवान् // 59 / / फाल्गुनकृष्णद्वादश्यां श्रवणस्थे निशापतौ / शुक्लध्यानपूर्वभेदद्वितयध्यायिनः प्रभोः // 60 // घातिकर्मक्षये जातेऽपरागस्यापि कौतुकम् / उदगात्केवलं लोकालोकोद्योति नवार्कवत् // 61 // सर्वज्ञः सर्वदर्शी च तेनाय त्रिजगत्तदा / व्यभावयनिजज्योतिस्त्रसरेणुकणाकृति / / 62 // तद्विज्ञायामरेन्द्राणामासनक्षोभतः क्षणम् / सर्वा जग्मुषामासीदुद्योतस्त्रिजगत्यपि // 63 / / तत्र चायोजनं वायुकुमारभूप्रमार्जनम् / चक्रे मेघकुमारस्तु गन्धाम्भःपुष्पवर्षणम् // 64 // व्यन्तरैर्भवनज्योतिःकल्पदेवैः सपीठिकम् / चक्रे रूप्यहैमरत्न प्राकारत्रितयं क्रमात् // 65 // विश्रामाय प्रभोर्देवच्छन्दो व द्वितीयके / चक्रे शोकद्रुमस्ताीयीके तु व्यन्तरामरैः // 66 // चत्वारिंशेष्वासशतद्वयोच्चस्य तलेऽस्य तु / रत्नसिंहासनं सांहिपीठं तैनास्यतोन्नतम् / / 67 / / देवैर्वृतः स्वर्णमयपद्मन्यस्तपदाम्बुजः / पूर्वद्वारेण समवसरणं प्राविशत्प्रभुः // 68 / / स्वामी प्रदक्षिणींकृत्य चैत्यहूँ प्राङ्मुखे ततः / सिंहासने नमस्तीर्थायेति जल्पनिषेदिवान् // 69 // विश्वन्यास्वपि रूपेषु त्रिषु देवैः कृतेष्वभूत् / चतुर्तिविभुक्तान् भवात्त्रातुं चतुर्गतेः॥७०।। वप्रे तृतीये श्रीसंघो यथास्थानमुपाविशत् / तस्थुद्वितीये तियश्चो यानानि प्रथमे पुनः // 71 // ज्ञात्वा सुव्रतराजोऽपि नियुक्तेभ्यस्तमुत्सवम् / प्रीतस्तेभ्यो सर्ग-४ // 126 //
SR No.600399
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 01
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1942
Total Pages306
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy