SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ // 193 // तस्य सूदाः प्रतिदिनं विमुखस्याऽन्यभोजने / समानयन् वंशगिरेः पाकायैकं कलापिनम् // 49 / / अन्येद्यश्च हतो वहीं मार्जारेण |* हृतस्ततः / पक्त्वा च्छन्नं मृतार्भस्य ददुर्मीसममी भयात् // 50 // स्वादिष्टमद्य किं ? मांसमिति राजसुतेन ते / पृष्टास्तथ्यं रहस्याख्यु- कपिलाप|स्तुष्टः सोऽप्येवमादिशत // 51 / / अतः परं मयूरस्य स्थाने प्रतिदिनं नरः। संस्कार्यों मत्कृते यद्वा मांसादी शाकिनीयते // 52 // |रिणयनम् | सूदेसु तदकुर्वत्सु राजशासनभीतितः। डिम्भान् जहार सोदासः वयं श्रित्वा नरादताम् // 53 // ज्ञात्वा स्वदेशाद् राज्ञाऽसौ रुष्टेन निरकास्यत / तद्भयादेत्य दुर्गेऽस्मिन्नृचक्षास्तस्थिवानऽथ // 54 // अतिक्रूरो नरादोऽयं नचोत्तृप्तो नृमांसतः / प्रत्यहं पञ्चपान् हत्वा पुरुपान् स्वमवर्तयत् // 55 // दिष्ट्या स एप सोदासः पायो राक्षसतां गतः। साधुसाधु त्वयैकाङ्गवीरेणाद्य न्यहन्यत // 56 // अभ्यर्थितस्तैः शौरिस्ताः कन्यकाः परिणीतवान् / उपित्वा च निशां प्रातरचलग्राममभ्यगात् // 57 // तत्राग्रे ज्ञानिनादिष्टो वरः भोणी. भ्रमागतः / सुतां स सार्थवाहस्य मित्रश्रियमुपायत // 58 // स पुरं वेदसामाख्यं प्राप्तोऽथ वनमालया / जायया प्राग मिलितेन्द्रजा लिकस्येन्द्रशर्मणः // 59 // एह्येहि देवरेत्युक्त्वा नीखा च खनिकेतेने / स्वपितुर्वसुदेवोऽयमित्याचख्ये ससम्भ्रमम् // 30 // युग्मम // स पृष्टस्वागतोऽशंसत्कपिलोत्रास्ति भूपतिः / लावण्येनोज्वलाऽप्यस्य नाम्ना तु कपिला सुता // 61 / / तस्यास्वं ज्ञानिना भर्ता कल्याणिन् ! भूपते पुरः / स्थितो गिरितटग्रामे शंसितोऽसि कलानिधिः // 62 / / स्फुलिंगवेदनाख्यस्य तुरंगस्य भवत्कृतम् / दमनं ज्ञानि नाऽशंसि राज्ञस्ते चोपलक्षणम् // 63 / / मजामातेन्द्र शर्मा च त्वामानेतुं महीभुजा / प्राहीयतान्तरा खं तु गतस्तेनात्र शंसितः // 6 // | तदागतोऽसि दिष्ट्या खं दमयेत्युदितोऽमुना / दमयित्वा च तं शौरिः कपिलां परिणीतवान् / / 65 / / राज्ञा प्रतीक्षितस्तेनांशुमता चास्य // 193 // मनुना। पुत्रं स कपिलं नाम कपिलायामजीजनत् // 66 / / स हस्तिबन्धे चान्येयुगतो बद्धाशु हस्तिनम् / आरुक्षद् व्योम्नि यान्तं च तं
SR No.600399
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 01
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1942
Total Pages306
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy