SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ // 18 // मेषावधे दत्तोरुद्रदत्तस्योपदेशः * तत्र द्वौ मेपको क्रीत्वा समारुह्योदलंध्यत / आशापिशाचीवशाभ्यां ताभ्यां सोऽध्वाऽतिदुस्तरः // 24 // रुद्रदत्तोऽवदच्चारुदत्तं मार्ग विदांवरः / वत्स ! नातः परं पादचारिणां विषयस्ततः // 25 // कुवों भने निहत्याजावन्तोमे बहिःपले / तत्प्रविष्टौ च नौ मांसभ्रमाद् भारुण्डपक्षिणः // 26 // नेष्यन्त्याशु स्वर्णभूमिमगम्यामपि मानवैः / भविष्यावस्तत्र चावां ध्रुवं पूर्णमनोरथौ // 27 // त्रि. वि०॥ चारुदत्तः कृपालुस्तमृचिवानयि मातुल ! / शान्तं पापं कुमंत्रोऽयं कृतनानां धुरीणता // 28 // यत्साहय्यान्महीमेतां दुर्गमामपि हेलया / आवामंगणवेदीवन्निस्तीण्णौ बालवत्सुखम् / / 29 // बान्धवाविव तावेतावत्यन्तमुपकारिणौ / आराध्यावेव नौ वध्यावाः | साधू इव मौनिनौ // 30 // युग्मम् / / किश्चावयोनिजप्राणाः सर्वथैव यथाप्रियाः। तथैतयोरपि स्वानुभवात सिद्धा ततः कृपा // 31 // संदिग्धलाभे द्रविणे व्ययं कुर्वीत कः सुधीः / निमन्तुजन्तुप्राणानामनाणामकारणम् // 32 // आदौ हि वधको हन्ति निश्चित सुगति निजाम् / कुपितश्चरमं प्राणानत्राणान् प्राणिनः पुनः॥३३॥ आयुःप्रान्तेऽपि या जन्तोमृत्युवा तिकारिणी। असमाप्तायुषः सा स्यात्कस्यै कस्यै हि नातये // 34 // सर्वेषामपि धर्माणां ज्येव भव्येषु मुक्तिदा / आगमेषु कृपैवोक्ता सर्वधर्मप्रणेतृभिः // 35 // तन्माम ! विरमाऽमुष्मादऽसदध्यवसायतः / आत्मवत्सर्वभूतानि मन्यन्ते हि विवेकिनः // 36 // रुद्रस्तु रुद्रवद् रौद्रो नामतः कर्म| तोऽपि च / न तावत् तावको चैतौ कोऽधिकारस्तवाऽत्र तत् // 37 // उक्त्वेत्यादौ निजमजं रौद्रधीः क्रोधनोऽवधीत् / धिग्धिग्धना*र्थिनां लाभच्छेदयोरनभिज्ञताम् // 38 // द्वितीयस्तु भयोत्कम्प्रश्चक्षुः कातरतारकम् / चारुदत्तमुखेऽक्षैप्सी सोऽप्यूचे कृपाधीः | // 39 // किं ? करोमि न शक्नोमि भद्र ! खां रुद्रतोऽधुना / त्रातुं मृत्युरवश्यं ते तद्भावी भैरवादतः // 40 // नैवातिलंधितुं शक्या शक्तैरपि सुरादिभिः / देहिभिनिजदेहस्य च्छायेव भवितव्यता // 41 // सदागतेरपि गतिः प्रसरो वारिधेरपि / शक्येत स्खलितुं देवै // 18 //
SR No.600399
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 01
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1942
Total Pages306
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy