________________ श्रीअमम 1184|| || स बाह्यदेशानुल्लंठो लुण्टयन् कथितश्चरैः॥६७।। अभिषेणयितुं देवो जिगीपुस्तं ततः स्वयम् / सद्यः प्रदाप्य प्रस्थानढकामावासयत् जिनबहिः // 68 // सम्मील्य दुतैराहूतानखिलान्मण्डलेश्वरान् / पुरोऽवश्यं जगजैत्रो यात्रां प्रातः करिष्यति // 69 // अनयाऽल्पधनः | चरित्रम् सोऽहमाकुलोऽकालयात्रया / कत्तुं यानादिसामग्रीमिदानीं शक्नुयां कथम् ? // 70 / / स्कन्धावारे विना यानं न नेतुं तन्वि ! पार्यसे / पुनः शुकमोक्तुमेकाकिनी चात्र तरुणीति न युज्यसे // 71 // सा प्रोचे नाथ ! यद्येवं तदलं चिन्तयाऽनया / मुक्त्वा मां शिबिरं याहि मय्यs- Jalal कथिता पण्डितत्वोविश्वासमुत्सृज // 72 // आनीयाऽपय किन्त्वेका शतपत्रस्रजं मम / उत्पादये यया किञ्चित् स्वशीले प्रत्ययं तव / / 73 / / चत्वरात् परिमलो. स्वरितं तेनोपनीतामथ सादरम् / वाला मालामिमां कृत्वा स्वकरस्पर्शपादनीम् / / 74 // माला म्लानिमियं याति न यावत्तावदऽक्षतम् / चना कथा विद्धि मे शीलमित्युक्त्वा साऽबनातऽस्य मूर्द्धनि // 75) / युग्मम् / तत्करग्रथितां मालां मूर्धा शेषामिवोद्वहन् / साश्चर्यः पालकः प्राप कटकं स्वामिना सह // 76 // प्रत्यहं पश्यतः स्मेरां विसरत्सौरभां च ताम् / प्रेयस्यां तस्य नीःसीमबहुमानो व्यज़म्भत // 77 // दु:शासन महारम्भो नृपोऽप्युत्पाट्य हेलया / प्रसंगात्करदीचके भूपतीनितरानपि // 78 / / ततोऽन्यदाऽटवीं टङ्का नाम्ना द्वादशयोजनाम् / विष्वग् भूभृद्भिराकीर्णा शिविरस्पर्द्धयेव या // 79 // तस्यामावासितो राजा विज्ञप्तः पुष्पमाणवैः / देव ! द्वादशयोजन्यां नेह पुष्पं प्ररोहति / / 80 // नागवल्लीदलैरेव नृपोऽथाभ्यर्च्य देवताम् / विहिताऽपुष्पशृंगारो ययावास्थानमण्डपम् / / 81 // पुष्पस्रक्शून्यशृंगाराः सामन्तसचिवादयः। उपसृत्य नृपं नत्वा यथास्थानमुपाविशन् / / 82 // मालापरिमलाकृष्टभ्राम्यद्धमरमण्डलीम् / श्रीकरि| बद्दधन् मूनि पालकोऽप्यागमत्तदा // 83 / / प्रसनशून्यमास्थानं सग्गन्धो व्यानशेऽधिकम् / सुलोचनासतीशीलसौरभ्योदोपडिण्डिमः | // 84 // नृपः क्रुद्धस्ततः पुष्पवडूनाकार्य सत्वरम् / ऊचेऽमात्यं गृहाणामून् बुद्धिक्षुण्णप्रमादिनः // 85 // // 84 //