________________ // 85 // सती सुलोचनाया: प्रभाव: इत्थं पालकशीर्षस्थमाल्यगन्धे निरंकुशे / इह तत्कथितः पुष्पाभावः श्रद्धीयतां कथम् 1 // 86 // स्वामिस्तव यदस्माभिर्विज्ञप्तं न | तदन्यथा / अन्यत्तु किञ्चिन्नो विद्म इति पुष्पवडूदिते / / 87 / / नृपोऽथ पालकं स्माह कुतः पुष्पाण्यमूनि ते / स्वामिन् ! पुष्पकरण्डिन्या इति प्रत्यूचिवानऽसौ // 88 // युग्मम् / / चित्रमुञ्जयिनी दूरे तत्कथं घटतामिदम् / इत्युक्तो भूभुजाऽशंसत् पालको मूलतः कथाम् // 89 // | श्रुखा तद्विस्मितः खत्कुडलं मौलिमण्डलम् / धुन्वन् सुलोचनां तुष्टस्तुष्टुवे जगतीपतिः // 90 // सा वन्दनीया सा पूज्या प्रशस्य- * चरिता च सा | सावर्ण्यजन्मा सा श्लाध्यजीविता च सुलोचना // 91 / / प्रथमं विजयी पट्टस्तस्याः साध्वीषु वध्यताम् / गीयते जङ्गम तीर्थ स्वशीलललितेन या // 92 // पवित्रेण चरित्रेण जगचित्रीयित तया। दिग्भित्तयस्तया कीर्तिज्योत्स्नाभिर्धवलीकृताः // 13 // | तन्नाममत्रस्त्रिदशैत्रिसन्ध्यं ध्यायते हृदि / धार्यन्ते मुकुटकोडे नृपैस्तत्पादपांसवः / / 94 // वर्णः संकलितोत्कर्षः प्राप्तरेखं च तत्कु| लम् / मातुः सोऽप्रतिमः कुक्षियस्मिन्नियमजायत / / 95 / / तया कृतार्थ मद्राज्यं मद्देशोऽलङ्कतस्तया / तया मत्पुरमुर्वमहं च प्रथितस्तया // 96 // सतीमतल्लिकामेनां स्तोतुं कात्यैन कः प्रभुः / यस्याः स्मरा प्रसूनस्रग् दासीवाऽऽज्ञावशंवदा // 97 // इति स्तुत्वा सरोमाञ्चं | मौलिबद्धाञ्जलिर्मुदा / उदश्रुः प्रश्रयोपेतो नृपस्तस्यै नमोऽकरोत् // 98|| अष्टभिः कुलकम् // सविशेषं ततस्तस्यां सहर्षाः पार्षदा अपि / बबन्धुर्बहुमानं च यल्लोकः पूजितपूजकः // 29 // अथास्थानोत्थितो राजा कुर्वाणः स्वैरसंकथाः / समं कामाकुराशोककेशरैर्नर्ममत्रिभिः // 500 // संस्मृत्य क्वचिदुद्घाते प्रशशंस | सुलोचनाम् / तेऽभ्यधुर्देव ! नैवदं श्रद्धत्ते कोऽपि ? दुर्घटम् / / 1 / / उक्तं च-क्लीबः काभी सुखी विद्वान् धनी नम्रः प्रभुः क्षमी / अर्थी मान्यः खलः स्निग्धः स्त्री सती चेति का कथा ? // 2 // नागरजातिरदुष्टा शीतो वन्हिनिरामयः कायः / स्वादु च सागरसलिलं स्त्रीषु // 85 //