________________ // 7 // आस्कन्धमृद्वी वलयीचूतशाखाच्छदावली। ब्रूते द्रुमाली यं बर्हिच्छत्रश्रीर्देशनायकम् // 1 // विदेशेऽपि गतैर्विश्वमुखरङ्गापकैर्यशः / यस्य नागलतापत्रैरनध्यैर्दीयतेऽङ्गजैः॥२॥ स्वभावरूढताम्बूलीनद्धाः क्रमुकपादपाः / बालिकानां पूरयन्ति यत्र दोलाकुतूहलम् // 3 // प्रतिवेलावनं नागवल्लीनां यत्र मण्डपाः / शंसन्ति नागकन्यानां निर्वीडक्रीडितोत्सवम् // 4 // उद्वेजितेव कविभिाह्मी कश्मीरतः श्रिता / यमेव दोहकान् गुम्फन्त्येतज्जाताः कुतोऽन्यथा // 5 / / गलगजिंकृतो यत्र वारणा इव चारणाः / क्षोणिभृत्समितिप्राप्तविपक्षक्षयडिण्डिमाः॥६॥ अञ्जनाद्रिर्मपीपत्रं खं सहस्रकरो यदि / लेखकः स्यात्तथाप्यस्य सीमां यान्ति गुणा नहि // 7 // अस्ति तस्मिन्नविश्रान्तश्रोतःसिक्तान्तिपद्रुमैः / शुभत्परिसरोद्देशः सन्निवेशः कुशलस्थलम् // 8 // वक्त्रोद्गीर्णव्यक्तरागामृताभिम्यद्ग्रा| म्यस्त्रीघटीभिर्वहन्ति / यस्यां पाते तालपाट्काररम्याः काले काले केलिरासारघट्टाः // 9 / / महिषीषु खलप्रीतिः पामरेष्वविचारिता / | विकलख तलागेषु कुसङ्गः पादपेषु च // 10 // मथनं दधिभाण्डेषु नेत्राकृष्टिर्मथिष्वपि / पलाशमैत्री यत्रासीत्काननेषु जनेषु न // 11 // युग्मम् // यत्र-गोपाः करीरघनसंवृतपीवपीलु-स्कन्धासिताः सततभूषितमण्डलेशाः / अव्याकुलाग्रमहिषीषु निबद्धनेत्राः कान्तारताः | सुरुचिराज्यभुजो भजन्ते // 12 // आयामवन्ति नेत्रेषु व्यस्राणि च विलोकने / भ्रुवोः कोदण्डवक्राणि लम्बानि श्रवणद्वये // 13 // वृत्तानि स्तनयोर्बाहुलतयोः सरलानि च / यत्र कौटुम्बिको लोकः क्षेत्राणि भजते द्वेधा // 14 // युग्मम् / / तत्र क्षत्रकुलोत्तंसौ तेजस्विजनमृर्द्धगौ / सत्याख्यावूषतुश्चन्द्रः सूरश्च द्वौ सहोदरौ // 15 // तयोः सवोत्तरः स्नेहः स कोऽप्यावाल्यतोऽवृधत् / औपम्यमुप| मेयं च यत्रास्तामात्मनैव तौ // 16 // चन्द्रः शमी क्षमी सत्योज्योपकारी कृपापरः / तुल्येऽपि कारणे जातः सूरः ऋरस्तु सात्म्यतः // 17 // कृपणार्पितभूवासोपरोधादुःखितां श्रियम् / आक्रष्टुमिव यौ तीक्ष्णैः क्ष्मामचीखनतां हलैः // 18 // गोवर्गदोहनक्षीरधारा // 7 //