SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ कौशाम्बी शसुमुख राज्ञो | वनमाला दर्शनम् मीमांसापाठकेष्वेवेश्वराक्षेपप्रतिश्रवः / आदित्यबन्धुष्वेवाऽर्थशून्य विज्ञानदर्शनम् // 8 // विवाहघटनास्वेव द्वन्दानां करपीडनम् / // 107 // बभूव नतु लोकेषु यत्र शासति मेदिनीम् / / 9 / / अन्यदा कुंकुमपदव्यवस्थापितचन्दनः / मल्लीसंक्रमितोदामकुन्दसौरभ्यवैभवः // 10 // सुधांशुमण्डलन्यस्तसहस्रकरगौरवः। धाराभवनमान्यत्वलुप्तगर्भगृहादरः // 11 // दाक्षिणात्यानिलालोलतरुपल्लवचामरः। ऋतुराजः | पिकवन्दिश्लाध्यस्तत्र समाययौ // 12 त्रि०वि०॥ ततश्च यमुनोत्तंसोद्याने केलिचिकीर्षया / राजाऽचलद् गजारूढः सुरेन्द्र इव नन्दने // 13 / / आबद्धकनकोष्णीपश्चलद्दलचामरः / पुण्डरीकेन्दुविम्बेन दर्शयन् पूणिमामिव // 14 // नेत्रनीलार्द्रमालाभिरय॑मानः पदे | पदे / विष्वम्मिलितपौरखीमुक्ताभिः स ययौ पथि / / 16 / / धातुः स्त्रीरूपनिर्माणशिल्पसिद्धिरिवांगिनी। ईशनेत्रानलप्लुष्टस्मरसंजीवनौपधी // 16 / / अतिहस्तयतस्तस्य वीरशालापतेः प्रिया / आययौ चन्द्रशालास्था वनमाला दृशोः पदम् // 17 // युग्मम् // स दध्यौ केनचिच्छप्ता द्योरागात् क्ष्मां सुरी किमु ? किं वनश्रीर्मधुश्रीः किं प्राप्तेयं मेव सम्मुखी॥१८॥ तद्रूपदर्शनादेव तदेकायतमानसम् / ज्ञात्वेव च्छलमालोक्य प्राहरतं मनोभवः / / 19 / / तद्यथाविधुरेणाऽथ नृपेणाऽप्रेरितो गजः। इतस्ततोऽभ्रमत्तत्र चक्रीभृतानुगामुकः // 20 // सुमतिः सचिवोऽवोचद् भावं तस्याऽविदन्निव / सव सैन्यं प्रभो! प्राप्तं विलम्बस्तत्किमन्तरा // 22 // अथाकाशपुत्रकवद् गूढाकारेंगितो नृपः। वीतकर्मानुशिष्ट्या खं निगृह्य स्वान्तहस्तिनम् // 22 // जगाम यमुनोत्तंसमुद्यानं कोकिलारवैः। प्रवेशमंगलानीव गायत्पञ्चमकोमलैः / / 23 / / युग्मम् / / स भूत इव चूतेषु व्याकुलो बकुलेषु च / शोकग्रस्त इवाशोकेष्वप्यरंस्त न तत्र सः | // 24 // तस्य धारागृहैवल्लीगृहेश्च कदलीगृहैः वन्हेगृहेरिवातेने तापः शैत्यगृहैरपि // 25 // मलयाद्रिगुहालीनैः पीनैः सृष्टा हिमैरिव / Poe चित्रं चैत्रानिलाश्चकुस्तस्यात्तिमनला इव // 26 // तं च सौगतवच्छ्न्य वादिनं मंत्रिपुंगवः / तद्भावविदुरोऽप्यज्ञ इवाध्याक्षीत् कृता शनादेव तदेकायतम नावाचद् भावं तस्याऽविदनिवाथ नृपेणाऽप्रेरितो गजः / 207 //
SR No.600399
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 01
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1942
Total Pages306
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy