________________ // 89 // चेट्या राज्ञीभुवने ललिताङ्गानयनम् RAE3%82-RAM-12-984638463846388 * गत्वा चेट्यऽप्यथो ज्ञात्वा राज्य विज्ञवमाख्यत / समुद्रसार्थवाहस्य पुरेऽत्रैव निवासिनः // 60 // स सूनुः ललितांगाख्यः स्मरप्रख्यः | कलानिधिः / युवा कुलीनः सुभगः स्थानेऽस्मिन्नसि रागिणी॥६१॥ गुणिनी पद्मिनीवाऽसि वं युवाऽसौ तु भृङ्गवत् / तद् विज्ञयो योर्योगं घटये मां निरोपय // 62 // ललितांगकृते लेखं प्रेमोक्तिश्लोकसंयुतम् / समर्प्य चेटीमादिक्षदेवं कुर्विति रायऽथ // 63 // | गत्वा दास्यपि चाट्रक्तियुक्तिभिललितं प्रति / लेखं कृतरिंसस्य ललितस्याऽपेयद् रहः // 64 // तं लेखमुच्चरोमाञ्चजुषा स वपुषा | हसन् / नीजमुत्कोरकं हर्षोत्कर्षादेवमध्वाचयत् // 65 // वं नरोत्तम ! दृष्टोऽसि यदाक्ष्णाऽभूत्तदादि मे / विश्व त्वन्मयमेवेदं स्वयोगेन | प्रसीद तत् // 66 // तदर्थमुदितो मौलि धूनयित्वेति सोऽवदत् / भद्रे ! वाहं वणिग्मात्रः क्व सान्तःपुरवासिनी।६७॥ सुरं विद्याधर वापि विना वाङ्मनसाऽध्वनि / राजयोपित्संजिगंसाऽवतरेद् भूस्पृशः कथम् // 68 // सिंहस्य केशरसटा फणीन्द्रस्य फणामणिः / | शम्भोरिन्दकला राज्ञः प्रिया प्राप्या नृभिः क्व नु ? // 69 // दास्यूचे निःसहायस्य दुःकर निखिलं ह्यदः / अत्रार्थे मत्सहायस्य चिन्ता | का नाम ते पुनः॥७०॥ अन्तरन्तःपुरमपि खबुद्ध्या त्वामलक्षितम् / नेष्येऽहं पुष्पमध्यस्थं भृगवन्मा स्म भैस्ततः // 71 / / काले मा माह्वयेस्तीत्युक्त्वा तेनाथ चेटिका / गत्वा सद्यो निवेद्योच्चैरेतद् राज्ञीममोदयत् / / 72 / / तदा चाऽभूत् पुरे तत्र क्रीडोजागरनागरः / कौमुदीदुर्मदीभृतरात्रीशः कौमुदीमहः / / 73 / / श्रीखण्डलिप्ताः कर्पूरच्छुरिताश्च सितांशुकाः / भ्रमुः शृंगारिणो यत्र रोहिणीशानुकारिणः ||74 // यत्रेन्दुतिलकाः खन्चित्रनक्षत्रमालिकाः / शर्वर्य इव नागर्यश्चेरुः सजातिसौरभाः // 75 // तुलाकोटिसमारूढभास्वत्पादाः | सकंकणाः / विलासिन्यः शरद्रूपाः संगीतं यत्र चक्रिरे / / 76 / / तस्मिन्महोन्सवे लास्सहास्यगीतादिभिर्जने / व्यग्रे समग्रे भूपालः कौतुकोत्तालमानसः // 77 // शस्यप्रशस्यक्षेत्रेषु दुग्धमुग्धसरोम्बुषु / ययौ बहिर्वनान्तेषु मृगयालीलया स्वयम् // 78 // युग्मम् / तदा निर्म / / 89 //