SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ श्रीअमम जिन चरित्रम् // 156 // भावेऽप्यत्याक्षीर्यन्निजानसून् // 54 // गुरूणां नागराणां च क्षामणा लिखता त्वया / वन्हौ च विशता कीर्तिस्तेषां स्वस्य च दर्शिता | | // 55 // भ्रातर्वन्ही प्रविष्टोऽपि कलसः कलसतया / अक्षतो मंगलं पुष्णन्नीक्ष्यते न पुनर्भवान् // 56 // नायं देवाध्ववद्देव वंशो राजति विस्तृतः / हीनक्षत्रवृतोऽप्यद्य त्वया त्यक्तः कलावता // 57 // गता सुभगता क्षीणा करुणा गुरुता हता। नष्टा च शिष्टता क्षान्तिः | aeक्षता चाद्य त्वयोज्झिता / 58 // सहागुर्गोत्रनारीभिवैकल्यं राकलाः कलाः / क्षीणपुण्यं च दाक्षिण्यमद्यारमाभिः सहाऽभवत् // 59 // | विनीतता सुजनता नीतिः सत्यप्रियोक्तिता / प्रेम्णेव ते प्रियाः प्रापुस्त्वयैव सह भस्मताम् // 60 // कुलनार्यः पौरनार्यः स्मरन्त्यस्त्वां रुदन्ति हा / कीतिरेका तु ते शोकाभावाद्विश्वे विजम्भते // 61 / / खड्गो निस्तूंशतां राज्यलक्ष्मीश्चाप्रियवादिताम् / मय्यार्पयद् ध्रुवं पौरखाचा यत्वां न्ययत्रयम् // 62 / / जगजीर्णमिवोद्यानं नानन्दयति हाऽद्य माम् / भ्रातस्त्वय्यथिंकल्पद्रौ भग्ने नियतिवात्यया / / 63 // विश्वप्रासादमूर्द्धन्यो हरिवंशो न शोभते / गुणोत्कटे घजपटे धिक् प्राप्ते त्वय्यऽदृश्यताम् // 64 // पुण्यलावण्यकोशं त्वां पित्रोा| समिव प्रियम् / हाऽहारयमहं मूखों निर्भाग्यैकधुरन्धरः // 65 // स्मारं स्मारमिति भ्रातुर्गुणान् गुणमहोदधेः / शोकाया॑गस्त्यशक्त्येवाकृप्यान्तनिहितान् समम् // 66 / / वार्डीनिवोद्वमन्नत्ररश्रुपूरमिषात् बहिः / समुद्रविजयोरोदीदक्षोभ्यायैः सहानुजः॥६७।। युग्मम्।। आक्रन्दध्वनिना राज्ञः पटहेनेव तेन च / कुमारवार्ता ज्ञात्वैवमशोचन्नागरा अपि // 68 // शुष्कः सौभाग्यदुग्धाब्धिः कलाकोशः क्षयं| गतः / वसन्तचन्द्रपञ्चषु द्वैराज्यं शान्तमूर्जितम् // 69|| कन्दोऽद्य विद्यावल्लीनामूर्ध्वशोषं शुशोष च / शृंगाररस,गारः पुस्फोट स्फा | टिकोऽद्य हा / / 70 / / असारश्चैष संसारः सारे वृष्णिसुते लघौ / दूरप्रयाणप्रणयं सम्प्राप्ते धिग्विधेर्वशात् / / 71 / / कुमारस्य परस्त्रैणसो * दरस्य वयं तदा / हाऽलीकं दोषमुद्भाव्याऽभूमेग्मृत्युकारणम् / / 72 // विलपन्तः सानुतापमिति सर्वेऽपि तेऽभवन् / अन्धवजडव | जरच्चीवर | लिखित | द्विश्लोक वाचने | राजादीनां | मूर्छादिपीडाजाता उद्यानं नान प्राप्ते व भ्रातुगुणा क्षोभ्या सर्ग-५ // 156 //
SR No.600399
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 01
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1942
Total Pages306
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy