________________ // 155 // गवेषणं समुद्रविजयादीनाम् नृपतिः प्राणप्रियस्य सहजन्मनः / वार्ता कनीयसो दुःखग्रन्थिना चटता हृदि // 35 // पपात मूच्छितः पृथ्व्यां सम्भ्रान्तोपनतैस्ततः। | शिवादेव्यादिभिः क्लुप्तोपचारः स्वास्थ्यमासदत् // 36 // तमेत्य मत्रिणः प्रोचुः कोऽयं धैयविपर्ययः / तव धैर्यनिधेः क्षीरनिधेरिख नरेश्वर ! // 37 // कतुं नात्याहितं जिष्णुविकमस्याऽनुजस्य ते / शक्यते दानवैर्देवैर्मानवैश्चेति निश्चयः // 38 // कलाकेलिप्रियस्त्वैष | कलाकेलिरिवाऽपरः / कामचारतया क्वापि पुरान्तरथवा बहिः // 39 // भविष्यति गतो रात्रावन्धकारपटावृतः / तेनाऽयं दृश्यते नैव केनचिन्मांसचक्षुपा // 40 // यु०॥ द्रष्टुमुत्कण्ठसे चेत्तं तत्प्रेष्याऽऽप्सनरान्नृप ! / इतस्ततः पुरस्यान्तर्बहिर्वाशु गवेपय // 41 // अक्षोभ्या| चैस्तदा ज्ञातोदन्तैः प्राप्तैः सयादवैः / बान्धवैर्मत्रिणां मन्त्रे युक्तमित्यनुमोदितैः // 42 // नरानरपतिमध्येपुरं तद्वहिरप्यथ / दक्षान् मनीषी पाहैपी वसुदेवं निरीक्षितुम् / / 43 // तेऽप्युत्पल्याणकल्याणवाजिपृष्ठमधिष्ठिताः / पुरस्यान्तर्बहिश्चरुश्चारवचारुवुद्धयः॥४४॥ विचिन्वन्ति स्म ते विष्वक् वसुदेव निधानवत् / न चोपलेभिरे क्वाऽपि व्यस्तसिद्धाञ्जना इव // 45 // प्रतिस्थान प्रतिवनं प्रतिमार्ग | विलोक्यते / पृष्ठा प्रतिजनं दुन्दोर्वामिप्यनवाप्य च // 46 // गत्वा दूरतरं भग्नप्रसराः सरिदोघवत् / व्यावृत्य कश्मलमुखाः क्षमाभृतं समुपाययुः // 47 // युग्मम् // ऊचुश्च भूभुजा पृष्टाः स्पष्टाऽभूदऽद्य वागियम् / लौकिकी नगरे नष्टः कुमारः प्राप्यते कथम् ? // 48 // अत्रान्तरे दुन्दुमित्रमेकस्तं च वनादनम् / शोधयन् वलितः प्रेतवनमध्ये चितान्तिकम् // 49 // गतः स्तम्भाग्रबद्धं तजरच्चीवरपत्रकम् / चिताङ्गारमपीन्यस्तश्लोकद्वितयमैक्षत // 50 // तद्व्यक्तवणं निर्वर्ण्य लब्धवर्णः स चेतसि / विज्ञाय मृत्यु मित्रस्य क्रन्दन् राज्ञः | समार्पयत् // 51 // सवाष्पकण्ठस्खलितपदं तद्भूपतिः स्वयम् / यदुपौरसभे प्राच्य श्लोकद्वयमवाचयत् // 52 // ऊचे च मेऽनुजस्याहो| लघोरप्यभिरूपता / यो विदग्धतया द्वेधा स्वं मानमुदनीनमत् / / 5 / / वत्स! नूतनकूष्माण्डफलेभ्योऽप्यसि नूतनः / अंगुलीदर्शना ||155 //